________________ श्रीयतिदिनचर्या अवचूर्णियुता 107 नमस्कृत्य-वर्द्धमानं प्रणम्य, विशेषेण ईरयति-प्रेरयति अष्ट कर्माणि ज्ञानावरणीयादीनीति वीरस्तं, त्रैशलेयमित्यर्थः, पुनः केन ?-श्रुतानुसारेण-आगमानुक्रमेण, कथं ?, तथा शुद्धभावेन-मनोवचनकायनैर्मल्येन // 1 // तत्र जाग्रद् दिष्ट्या तस्मान्मुनी रात्रौ कथं जागर्तीत्याह - जग्गइ सव्वोऽवि मुणी पच्छिमजामे निसाय पभणंतो। परमिट्ठिनमुक्कारं समर देवगुरुतित्थाई // 2 // सर्वोऽपि मुनिः-सकलोऽपि साधुवर्गः निशाया:-निशीथिन्याः पश्चिमयामे-अन्तिमनिशीथे जागति-निद्रात्यागं करोति, निद्रात्यागे कृते को लाभः ? "जइ चउदसपुव्वधरो वसइ निगोए अणंतयं कालं / निदाइपमायाओ ता होहिसि कह तुमं ? जीव ! // 1 // " किं कुर्वन् ?-परमेष्ठिनमस्कारं भणन् - पञ्चनमस्कारमङ्गलं पठन्, ततोऽपि किं करोति ?-देवगुरुतीर्थानि स्मरति-चिन्तयति, तत्र देवाः-वीतरागाः गुरवः-तत्त्वोपदेशकाः तीर्थानि-सिद्धक्षेत्रादीनि, इह चागमे निद्राः पञ्च, यथा - निद्रा 1 निद्रानिद्रा 2 प्रचला 3 प्रचलाप्रचला 4 स्त्यानद्धिका च 5, यदाहुः - "सुहपडिबोहा निद्दा निहानिद्दा य दुक्खपडिबोहा / पयला ठिओवविट्ठस्स पयलपयला य चंकमओ // 1 // दिणचिंतियत्थकरणी थीणद्धी अद्धचक्किअद्धबला" इति // 2 // तत्र कृतनिद्रापरित्यागो मुनिः किं किं चिन्तयतीत्याह -