________________ नैषधीयचरिते टीका-रयस्य = वेगस्य स्मये - अभिमाने | 10 तत्पु० ) प्रसमम् = बलात् यथा स्यात, तथा वितस्य = पूर्वमेव पराभूतस्य गरुत्मतः= रुडस्य मुखा. मुखे वक्त्रे अनुषकारग्ना ( स० तरपु.) आयतादीर्घा वक्षगुः मनोहरा च या वलगा प्रग्रहः मुखरज्जुरित्यर्थः ( सर्वत्र कर्मधा० ) द्विजिह्व-वे जिह्वे येषां ते ( बं० वी० ) द्विजिह्वाः सा तेषाम् अभ्यवहारः भक्षणम् (ष० तत्पु०) अस्मिन् यत् पौरुषं पुरुषकारः विक्रम इति यावत् तस्मिन् / स० तत्पु०) अपि प्रतिगतो मल्लः प्रतिमत्तः ( प्रादि तत्पु० ) तस्य मावः तत्ता ताम् प्रतिस्पर्षिताम् अपेयिवांसम् प्राप्तवन्तम् ( हयम् ) / ' पूर्व वेगामिमाने बलात् गरुडं पराभूयेदानी समक्षण-कायेंऽपि हयरतं जितवानिति भावः / / 63 / / .. व्याकरण-स्मयः स्मि+अच् मावे। गरुन्मतः गरतः पक्षः अस्य सन्तीति गरुत् + मतुप् इति गरुन्मान् तस्य, अपदान्त होने के कारण 'त्' को 'द्' नहीं हुआ। अनुषक्त अनु+ सं+क्त कर्तरि, अनु उपसर्ग पूर्व में होने से 'स्' को '' / प्रायन आ+/यम् + क्त कर्तरि / साम्यवहारः अभि+ +VE+घञ् भावे / ध्यान रहे कि./ह धातु से अभि और अब इन दो सस के लगने से 'खाना' अर्थ हो जाता है। पौरुषम् पुरुषस्य भाव इति पुरुष+मण भावे / पेयिवासम्-उप+Vs+बसु (लिट् के अर्थ में उपेयिवान् तम् ) / हिन्दी-जो (घोडा) वेग के अभिमान में ( पहले ही ) परास्त किये हुए गरुड़ के सोपों को माने की बहादुरी में मो ( अब ) मुख में लगी हुई लम्बी और सुन्दर लगाम ( के व्याज ) से (मानो) पतिस्पर्धा कर रहा था // 63 / / टिप्पणी=स श्लोक में यद्यपि न अपह्नुति का और न उत्प्रेक्षा का वाचक शब्द है, तथापि मन्वोत्प्रेक्षा के साथ गम्य ( आर्थ ) अपह्नति का संकर है। 'वल्गु' 'वल्ग' में छेकानुपास है // 63 // स सिन्धुजं शीतमहसहोदरं हरन्तमुच्चैःश्रवसः श्रियं हयम् / जिताखिलक्ष्माभृदनल्पलोचनस्तमारोह क्षितिपाकशासनः // 14 // अन्वय-जिताखिल-क्ष्माभृत् अनल्प-लोचनः स क्षिति-पाकशासनः सिन्धुजम् शीतमहस्सहोदरम् उच्चैः अवसः श्रियम् हरन्तम् तम् हयम् आरुरोह / टीका-जिताः परास्ताः अखिलाः सर्वे क्ष्माभृतः- राजानः ( कर्मधा०) येन तयाभूतः 1.बी.) अथ च जिता अखिलाः धमाभृतः पर्वता येन सः इन्द्रप्प हि स्व-वज्रेण पर्वतानां साः छिन्ना आप्तन् इति पुराण वार्ता, अनरूपे = आयते लोचने = नेत्रे अन्यत्र अनल्पानि पनि सहस्रमिति यावत् लोचनानि यस्य सः (ब० वी० ) स नलः क्षितेः पृथिव्याः= पाकशासनः इन्द्रः ( इन्द्रो मरुत्वान् मघवा विडोजाः पाकशासनः, इत्यमरः ) सिन्धुषु जायते इति सिन्धुजम् = ( उपपद तत्पु०) सिन्धुदेशोद्भवमित्यर्थ: अथ च सिन्धोः = समुद्रात जायते इति उच्चैःश्रवा हि मन्थनसमये समुद्रादुर्भूतः शीत० = शीतं महः तेजो रश्मय इति यावत् यस्य तथा मूतस्य ( व० वी० ) चन्द्रस्य सहोदरम् = सदृशम् अथ च सोदरभ्रातरम् उच्चैःश्रवसः = इन्द्रास्वरूप श्रियम् कान्तिम् हरन्तम् चोरयन्तम् तत्समानमित्यर्थः तम् भृत्यः मानीतम् हयम् = अश्वम् बालरोह %आरूढवान् / / 64 / /