________________ नैषधीयचरिते टीकाः-अमुष्य = नलस्य दोभ्या॑म् = भुजाभ्याम् अरि०-अरोरखाम् = शत्रणाम् दुर्गाणाम् = कोटानाम् लुएठने = अपहरणे (10 तत्पु०) अर्गल. अगंजम् = विष्कम्भः कमाटरोधककाष्ठदण्डविशेष इति यावत् ( तद्विष्कम्भोऽर्गलं न ना' इत्यमरः ) तत् इव दीर्घम् ( उपमान तत्पु०) च पीनं च ( कर्मधा० ) तस्य भावः तत्ता तद्वत् दीर्घता पीवरता चेत्यर्थः, तत्र = लुण्ठने उरसः= बक्षसः श्रिया= कान्त्या ( 10 तत्पु.) च गोपुर०-गोपुरेषु = पुरद्वारेषु ( 'पुरद्वारं तु गोपुरम्' इत्यमरः) स्फु न्तिदीप्यमानानि ( स० तत्पु० ) यानि कपाटानि = अरराणि द्वारावरक: काष्टफटकानीत्यर्थः ( कर्मधा० ) दुर्धर्षाणि = अप्रधृष्याणि कठिनानीति यावत् च तिरःप्रसारीणि = विशालानीत्यर्थः च ( कर्मधा० ) तेषां भावः तत्ता गृहीता= अपहृता, अवलम्बिता ध्रुवम् = ननु / नकस्य भुजौ अर्गलवत् दौर्षों पीनी च वक्षःस्थलं च काटवत् दुर्धर्ष विशालचासीदिति भावः // 22 // __ब्याकरण-दुधंष = दुःखेन धषितुं योग्यम् इति दुर् + धृष् +खल् / तिरःप्रसारिता निरस्+:+/स+णिन् +तल +टाप् / हिन्दी-उस (ल) की भुजाओं ने शत्रुओं के किलों को लूट में आगल की लंबाई-मोटाई और वक्षःस्थल की कान्ति ने पुरद्वार के देदीप्यमान किवाड़ों की दृढ़ता-विशालता-ले ली हो जैसे। टिप्पणी-शत्र-नगर को जीतने पर विजेता सेना लूट-मार पर उतारू हो जाती है-यह आम बात है। नल के अंग भी क्यों पीछे रहते। उसकी भुजाओं ने अर्गल से लम्बाई मोटाई छीन ली जबकि उसको छाती ने पुरद्वार के किवाड़ों की मजबूती और चौड़ाई ले लो। जड़ अगों ने भला क्या लूट करनी है। यह तो कवि को कल्पना-मात्र है, इसलिए यहाँ दो उत्प्रेक्षाओं की संसृष्टि है। ध्रुव शब्द उत्प्रेक्षावाचक होता है. इसके लिए देखिए साहित्यदर्पण-'मन्ये शङ्के ध्रुवं प्रायो नूनमित्येवमादयः / उत्प्रेक्षा-व्यजकाः शब्दा इव शब्दोऽपि तादृशः // ' भावार्थ यह निकला कि नल 'माजानुबाहुः' और 'ब्यूढोरस्क' था। स्वकेनिलेशस्मितनिन्दितेन्दुनो निजांशदृक्तर्जितपद्मसम्पदः / अतद्द्वयोजिरवरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे // 23 // अन्धयः-स्वकेलि...न्दुनः निजांश... सम्पदः, तन्मुखस्य अतद्...न्तरे चराचरे प्रतिमा न (आसोत् ) / टोका-स्वकेलि०-स्वा= स्वीया लिः क्रीडा ( कर्मधा० ) तस्याः लेशः= लवः (प. तत्पु० ) यत् स्मितम् = मृदुहासः ( कर्मधा० ) तेन निन्दितः = तिरस्कृतः ( तृ० तत्पु० ) इन्दुःचन्द्रः ( कर्मधा० ) येन तथाभूतस्य ( ब० वी०) निजांश० -निजः= स्वकीयः अंशः भागः माग-रूपे इत्यर्थः ( कर्मधा० ) ये शौ- नयने ( कर्मधा० ) ताभ्याम् तर्जिता=मसिता ( तृ० तत्पु०) पद्म-सम्पत् = कमल-सौन्दर्यम् (कर्मधा० ) (पद्यानाम् सम्पत् प० तत्पु० ) येन तथामूतस्य (ब० वी०) तस्यनलस्य मुखस्य = आननस्य (प० तत्पु० ) अतद्-तयोः द्वयीयुगम् तस्याः जिरवरम् (10 तत्पु० ) सुन्दरान्तरम् = अन्यत् सुन्दरं ( वस्तु ) (कर्मधा० ) यस्मिन् तथाभूते ( ब० वी० ) न तवयी० इति अतद्वयी० ( न तत्पु०) चराचरे = स्थावर-जङ्गमात्मकसंसारे प्रतिमा-उपमानम् नासीदिति शेषः / नलस्य मुखं निरुपममिति भावः // 23 // .