SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरिते ईषदवशिष्टशैशव इत्यर्थः प्रयम्= नलः जगतः जयम् = विजयम् ( 10 तत्पु०) तेन= जयेनेत्यर्थः कोशम् = निधिम् अक्षयम् = परिपूर्णमित्यर्थः प्रणीतवान् = कृतवान् अथ = एतदनन्तरम् यथा रत्याः ईशः - पतिः कामदेव इति यावत् (10 तत्पु० ) सखा=मित्रम् ऋतुः = वसन्तः धनम् तया यौवनम् = तारुण्यम् अस्य- नलस्य वपुः शरीरम् प्रालिङ्गत् = आश्लिष्यत् असमाप्त-शैशव एव नलो दिग्विजयं कृत्वा यौवनमारूढ इत्यर्थः। ____ व्याकरण-शंशवम्-शिशोः माव इति शिशु+अण् / रतीशस्य ऋतु:-यहाँ गुण प्राप्त था किन्तु 'ऋत्यकः' (पा० 6 / 1 / 128 ) से विकल्प में प्रकृतिभाव हो गया है। हिन्दी-शैशव शेष रहते-रहते उस ( नल ) ने जगत्-विजय ( कर लिया ) और उससे कोश अक्षय कर दिया। तदनन्तर यौवन ने उसके शरीर का इस तरह आलिंगन किया जैसे कामदेव का मित्र वसन्त वन का आलिंगन किया करता है // 16 // टिप्पणी-यहाँ वसन्त से उपमा देकर कवि की यह वस्तुध्वनि है कि वसन्तागमन से जैसे वन सौन्दर्य से जगमगा जाता है, वैसे ही यौवन आने से नल के शरीर का सौन्दर्य प्रस्फुटित हो उठा। शत्रुओं का सफाया हो गया है; कोष भी अक्षय हो गया है। अब दमयन्तीलाम शेष है। यहाँ उपमालंकार है / पहले-दूसरे पादों के अन्त में 'अयम् 'अयम्' में अन्त्यानुप्रास, तीसरे चौथे पादों के अन्त में 'वनम्' 'बनम्' में यमक है / / 16 / / अधारि पद्धेषु तदघ्रिणा घृणा क्व तच्छयच्छायलवोऽपि पल्लवे / तदास्यदास्येऽपि गतोऽधिकारितां न शारदः पार्विक शर्वरीश्वरः // 20 // अन्वयः-तदधिणा पद्मषु घृपा अधारि, पल्लवे तच्छय-च्छाय-लवः = अपि क्व? शारदः पाविक-शर्वरीश्वरः तदास्य-दास्ये अपि अधिकारिताम् न गतः / टीका-तस्य = नलस्य अघ्रिणा=पादेन ( 10 तत्पु० ) पद्मषु = कमलेषु घृणा= जुगुप्सा अधारि= अकारि पादस्य पद्मापेक्षया अधिकमुन्दरत्वात् / पल्लवे नव-किसलये तस्य = नलस्य शयः= हस्तः ( 'पञ्चशाखः शयः पाणिः'-इत्यमरः ) तस्य या छाया = कान्तिः तस्य लवः=लेशः ( सर्वत्र प० तत्पु० ) क्व ? लेशोऽपि नास्त्येवेत्यर्थः। शारदः= शरत्कालीनः शर्वर्या-राज्या ईश्वरः स्वामी ( 10 तत्पु० ) शर्वरीश्वरः पार्विकः = पर्वणि भवः पौर्णमासीय इत्यर्थः पाविकश्चासौ शर्वरीश्वरः शति पावि० (कर्मधा०) पूर्णिमा-चन्द्रः तस्य =नलस्य यत् भास्यम् - मुखम् तस्य दास्यम् भृत्यत्वम् तस्मिन् ( 10 तत्पु.) अधिकारिताम् = योग्यतामित्यर्थः न गतः = प्राप्तः अर्थात् दास्ययोग्योऽपि नासीत् / नलस्य पाद-पाणि-मुखम् निरुपममिति मावः // 20 // __ व्याकरण-तच्छय०-यहाँ शयस्य छाया इति विभाषा सेना० (पा० 2 / 4 / 25) से छाया शब्द को विकल्प से नपुंसक हो गया है। शारदः शरदि भव इति शरद् +अण् / पाविकः= पर्वणि भव इति पर्वन् - ठञ् / दास्यम् = दासस्य माव इति दास+व्यञ् / अधिकारिता=अधिकारोऽस्यास्तीति अधिकार+इन् अधिकारी तस्य भाव इति अधिकारिन् +तल् +याप्। हिन्दी-उस ( नल ) के पैर ने कमकों से घृणा रखी; नव किसलय में उस ( नल ) के हाथ १-पार्वण।
SR No.032783
Book TitleNaishadhiya Charitam 01
Original Sutra AuthorN/A
AuthorMohandev Pant
PublisherMotilal Banarsidass
Publication Year1997
Total Pages164
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy