________________ प्रथमः सर्गः भयम् एषः= अजिनः दरिद्रः= धन-रहितो मविता- भविष्यति" इति भर्थिजनस्य याचकजनस्य सबाटे - मस्तके जग्रतीम् - प्रकाशमानामित्यर्थः वैधसीम् = वेधस्सम्बन्धिनीम् ब्रह्मण इति यावत् लिपिम् = लेखम् मृषा= मिथ्या न चक्रे = कृतवान् अर्थात् दरिद्राणां ललाटे ब्रह्मलिखिता दारिद्रयरेखा नापाकृता अपि तु दरिद्रताया दारिद्रय कृत्वा सा रक्षितैव / नलराज्ये कोऽपि दरिद्रो नासीदिति मावः // 15 // व्याकरण-प्रविरत प्रल्पं करोतोति अल्प+णिच् ( नामधा० ) अल्पयति बनाकर निष्ठामें क्त (कर्मणि) दारिद्रयम्-दरिद्रस्य मावः इति दरिद्र+व्यञ् / दरिद्रता दरिद्रस्य भाव इति दरिद्र+ तल+टाप् / प्रणीय%प्र+नी+ल्यप् / जाग्रतीम् - जागृ+शत+कोप् / वेधसीम् - वेषस इयम् इति वेधस्+अ+ डोप् / टिप्पणी-अल्पित०-दान में नल ने कल्प वृक्ष को भी नीचा दिखा दिया था क्योंकि कल्पवृक्ष तो माँगने पर ही देता है, किन्तु नरू विना माँगे ही दे देता था। यहाँ उपमान कल्पवृक्ष का तिरस्कार किया गया है, अतः प्रतीपालंकार है। दारिद्रय-नल ने दरिद्रों के माथे पर ब्रह्मा द्वारा लिखी दरिद्रता की रेखा नहीं मिटाई, उसे बनाये ही रखा, लेकिन वह दरिद्रता दारिद्रय की थी, धन की नहीं अर्थात् उसने कहीं भी धनामाव नहीं रहने दिया, सबको संपन्न बना दिया। अल्पिा -कल्पपादप, दारिद्रय-दरिद्रता आदि में अनुपास है / 15 / / विभज्य मेरुन यदर्थिसास्कृतो न सिन्धुरुस्सगंजलव्ययैमरुः / अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराः शिरःस्थितम् // 16 // अन्वयः यत् (मया) मेरुः विमज्य न अर्थिसारकृतः, सिन्धुः उत्सर्ग-जल-व्ययैः मरुः (न कृतः), तत् तेन द्वि-फाल-बद्धाः, चिकुराः शिरः-स्थितम् निजायशो-युगम् अमानि / टीका--यत्य स्मात् कारणात् ( मया ) मेरु:-सुमेरुः हेमाद्रिरिति यावत् विभज्य= मक्त्वा खण्डशः कृत्वेत्यर्थः न' प्रथि०-प्रथिना-याचकानाम् अधीनीकृतः अर्थात याचकेभ्यो न दत्तः, सिन्धुः समुद्रः हरसगांथ जलम् उत्सर्ग-जलम् (च० तत्पु०) तस्य ज्ययैः-प्रक्षेपैः (प० तत्पु०) मरुः मरुस्थलं निर्जलदेश ति यावत् च न कृतः=दानं हि जलोत्सर्गपूर्वकमुच्यते, तत्-तस्मात् कारणात् तेन =नलेन द्वयोः फालयोः मागयोः बदाः रक्षिता इति यावत् चिकुराः केशाः ( 'चिकुरः कुन्तलो बारूः' इत्यमरः) शिरसि= मूर्धनि स्थितम् = आसीनम् निज०-अयशसः = अपकोतः युगलमद्वयम् (10 तत्पु०) निजं च तत् अयशोयुगम् ( कर्मधा०) प्रमानि मेने अर्थात् "सुमेरु-पर्वतं खण्डशः कृत्वा सुवर्ण याचकेभ्यो न दत्तम्, दान-समये च संकल्पार्थ जरुमुद्धृत्य समुद्रो न शोषितः" इति केशफालद्वयरूपे मे मूनि अपकीर्तिद्वयं तिष्ठति / / 16 // व्याकरण-अर्थि०-अधिनाम् अधीनीकरोतीति अथिसात्करोति इति अथिन्+सात+V, निष्ठा में क्त ( कर्मणि ) ( तदधोनवचने पा० 5 / 4.52 ) / उत्सर्गः उत्+/सृज्+घञ् (भावे)। व्ययः-वि+ अच् (मावे) प्रमानि मन्+लुङ् प्र० पु० ए० / हिन्दी-"क्योंकि (मैं) सुमेरु-पर्वत के टुकड़े-टुकड़े करके ( उसका सारा सोना ) याचक