________________ महाकविश्रीहर्षप्रणीतम् નૈષધીયરતે प्रथमः सर्ग: वाग्देवीं मनसा ध्यात्वा पादप गुरोस्तथा / टीका नैषधकाव्यस्य क्रियते 'छात्रतोषिणी' // 1 // निपीय यस्य क्षितिरक्षिणः कथां तथाद्रियन्ते न बुधाः सुधामपि / नल: सितच्छत्रितकीर्तिमण्डलः स राशिरासीन्महसां महोज्ज्वलः // 3 // अन्वयः-यस्य शिति-रक्षिणः कथा निपीय बुधाः सुधाम् अपि तथा न आद्रियन्ते, सित-च्छत्रितकीति मण्डलः, महसा राशिः, महोज्ज्वलः सः नलः आसीत् / टोका-यस्य क्षिति-रक्षिणः= भूपालस्य कथाम् = उपाख्यानम् निपीय-नितराम् आस्वाद बुधाः-देवताः सुधाम् =अमृतम् अपि तथा=तेन प्रकारेण न प्राद्रियन्ते संमानयन्ति यथा तस्य कथामित्यर्थः, अर्थात् अमृतात् अपि अधिकम् आदरं तस्याः कुर्वन्ति, सित० = सितं = श्वेतच तत् छत्रम् = आतपत्रं सितच्छत्रम् (कर्मधा० ) सितच्छत्रं कृतम् सितच्छत्रितम् (कर्मवा.) कीतैः = यशसः मण्डलम् = चक्रम् (10 तत्पु०) येन तथाभूतः ( ब० वी०), महसाम्=तेजसाम् प्रतापानामिति यावत् राशि.पुजः, महो०-महै:- उत्सवः (महस्तूरसव-तेजसोः-इत्यमरः) उजासःदेदीप्यमानः (तृ• तत्पु०) नित्य-महोत्सवशालीत्यर्थः स नल मासीवबभूव // 1 // __व्याकरण-क्षिति० =क्षिति रक्षतीति क्षिति+र+णित् तस्य (उपपद तत्पु०) / क्षितिः= क्षियन्ति प्राणिनोऽस्याम् इति/क्षि ( निवासे)+क्तिन् ( अधिकरण ) / कथा-कथ्यते इति। कथ् + अङ् ( कर्मणि)+टाप् / निपीय=नि+पीङ् (स्वादे) ल्यप् / /पा (पाने ) से निपीय नहीं बन सकता है, क्योंकि 'न ल्यपि' (पा० 6 / 4 / 61 ) से /पा को ईस निषेत्र हो जाता है। माद्रियन्ते - आ+/दृङ्+कट प्र० पु०, 20 / सित०-सितच्छत्रं करोतीति सितच्छत्रयति (पिच् नामधा०.) बनाकर निष्ठा में क्त (कमणि) / कोतिः-Vकृत+क्तिन् ( मावे ) उज्ज्वलउत् ( ऊर्ध्व ) जलतीति/ज्वल् + मच ( कर्तरि ) भासीद- अस् + लङ् प्र० पु. 50 / हिन्दो-जिस भूपति को कथा का आस्वाद लेकर देवता अमृत का मी वैसा आदर नहीं करते ( जैसे उसकी कथा का करते हैं), यश-मंडल को श्वेत छत्र बनाये, तेजों का पुज, ( और ) उत्सवों से देदीप्यमान वह (भूपति ) नक था // 1 //