________________ नवमः सर्गः आधे-आधे याम (प्रहर ) में दिनका व्यवहार होनेसे एक यामकी कमीसे रात "त्रियामा" नामसे प्रसिद्ध हुई, यह अभिप्राय है। इस पद्यमें व्यञ्जक पदका अभाव होनेसे प्रनीयमानोत्प्रेक्षा अलङ्कार और निरुक्त नामका लक्षण है // 158 / / तवखिलमिह भूतं भूतगत्या जगत्याः पतिरभिलपति स्म स्वाऽऽत्मदूतत्वतत्त्वम् / त्रिभुवनजनयाववृत्तवृत्तान्तसाक्षा. स्कृतिकृतिषु निरस्ताऽनन्दमिन्द्राऽदिषु द्राक् // 159 // अन्वयः -जगत्याः पतिः इह भूतं तत् अखिलं स्वाऽऽत्मदूतत्वतत्त्वं त्रिभुवनजनयाववृत्तवृत्तान्तसाक्षात्कृतिकृतिषु इन्द्राऽऽदिषु द्राक् निरस्ताऽऽनन्दं भूतगत्या अभिलपति स्म // 159 // व्याख्या -जगत्या: = पृथिव्याः, पतिः = स्वामी, नल इत्यर्थः / इह = अस्यां, भैम्यां विषये, भूतं = जातं, तत् = पूर्वोक्तम्, अखिलं = समस्तं, स्वाऽऽत्म. दूतत्वतत्त्वं = स्वबुद्धिकृतदौत्यस्वरूप, त्रिभुवनजनयावद्वत्तवृत्तान्तसाक्षात्कृतिकृतिषु = लोकत्रयलोकयावन्निष्पन्नोदन्तसाक्षात्करणकुशलेषु, इन्द्रादिषु = इन्द्रप्रभृतिषु दिक्पालेषु, द्राक् = शीघ्र, निरस्तानन्दं = विगतहर्ष यथा तथा, भूतगत्या = यथार्थज्ञानेन अभिलपति स्म = कथितवान् // 159 // अनुवादः- राजा नलने दमयन्तीके विषयमें जो कुछ हुआ, उन सब अपनी बुद्धिसे किये गये दूतभावके स्वरूपकी तीनों लोकोंके प्राणियोंमें बीते हुए समस्त वृत्तान्तोंके साक्षात्कार करने में कुशल इन्द्र आदि दिक्पालोंमें शीघ्र हर्षसे रहित होकर यथार्थ ज्ञानसे बतलाया / / 159 // टिप्पणी-जगत्या: = "भूतधात्री रत्नगर्भा जगती सागराऽम्बरा।" इत्य. मरः / स्वात्मदूतत्वतत्त्वं = स्वस्य ( आत्मनः ), आत्मा = बुद्धिः, (10 त०), "आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वष्मं च / " इत्यमरः / स्वाऽऽत्मकृतं दूतत्वम् ( मध्यम. समासः)। स्वात्मदूतस्य तत्वं, तत् (ष० त० ) / त्रिभुबनजनयावद्वृत्तवृत्तान्तसाक्षात्कृतिकृतिषु = त्रयाणां भुवनानां समाहारस्त्रिभुवनम्, "तद्धितार्थोत्तरपदसमाहारे च" इस सूत्रसे समास, उसका "संख्यापूर्वी द्विगुः" इस सूत्रसे द्विगुसंज्ञा। पात्रादिगणमें पढ़नेसे स्त्रीत्व नहीं हुआ / तस्मिन् जनाः ( स० त० ) / यावन्तो वृत्ता यावद्वत्तं, “यावदवधारणे" इससे अव्ययी. भाव / यावद्वृत्तं च ते वृत्तान्ताः (क० धा० ) / त्रिभुवनजनानां यावद्वत्त