________________ 392 . नेवधीयचरितं महाकाव्यम् -- प्यास्या- श्वः = परेऽहनि, प्रियं = वल्लभं, नलम् / आप्तुं = प्राप्तुम्, उद् धुरधियः = तत्परबुद्धेः, अत एव रयात् = वेगात्, नम्रोन्नम्रकपोलपालिपुलकः = दन्तुरगण्डफलकरोम.उचैः, वेतस्वतीः = वेतसलतावतीः अश्रुणः = नयनजलस्य, धाराः - प्रवाहान्, आनन्दबाष्पप्रवाहानिति भावः / सृजन्त्याः = जनयन्त्याः, तस् या:-दमयन्त्याः , यत् = यस्मात्कारणात्, चत्वारः प्रहग अपि = चतुर्याममात्रा:पीति भावः / सा = तादृशी, क्षपा = रात्रिः, स्मरातिभिः = कामपीडाभिः, दुःक्षपा = दुरतिवाहा, अभूत् = जाता। तत् = तस्मात्कारणात्, अस्यां - दमयन्त्यां, कृपया = दयया एव, विधिना = वेधसा, अखिला एव = सर्वा अपि, रात्रिः = रजनी, त्रियामा = यामत्रययुक्ता, कृता = विहिता। रात्र. राद्यन्तयोरधयामयोदिन व्यवहारास्त्रियामा इति भावः // 158 // ___ अनुवाद:-कल ( आगामी दिन) प्रिय नलको पाने के लिए उत्सुक बुद्धिवाली और वेगसे कपोलमें ऊँच-नीच अनेक रोमाञ्चोसे वेतकी लतासे युक्त आँसुओंके प्रवाहोंको प्रकट करनेवाली दमयन्तीके जो चार प्रहरोंवाली रात भी कामजन्य पीडाओंसे दुःखसे बिताई जानेवाली हो गई इस कारणसे उन ( दम. यन्ती ) में कृपासे ही ब्रह्माजीने समूची रातको त्रियामा ( तीन प्रहरोंसे युक्त ) बनाया // 18 // टिप्पणी-उधुरधियः = उन्नता धूः उद्धरा (गति० ), उद्धरा धीर्य याः सा, तस्याः ( बहु० ) / नम्रोन्नम्रकपोलपालिपुलकः = नम्राश्च उन्नम्राश्च ( द्वन्द्वः ), कपोलयोः पाली ( ष० त० ), कपोलपाल्योः पुलकाः ( स० त०), नम्रोन्नम्राश्च ते कपोलपालिपुलकाः, तैः (क० धा०)। "पालि. स्त्र्यध्यपङ्क्तिषु" इत्यमरः / वेतस्वती: = वेतसाः सन्ति यासु ता वेतस्वत्यः, ताः, वेतस शब्दसे 'कुमुदनडवेतसे भ्यो ड्मतुप्" इस सूत्रसे ड्मतुप् और टिका लोप और "मादुपधायाश्च मनोर्वोऽयवादिभ्यः" इससे 'म' के स्थानमें '3' आदेश, ङीप्+शस् / सृजन्त्या : = सृज+ लट् ( शतृ ) + ङीप् + इस् / स्मराऽतिभिः = स्मरस्य अर्तयः, ताभिः (10 त० ) / "अतिः पीडाधनुष्कोटयोः" इत्यमरः / दुःक्षपाः = दुःखेन क्षपयितुं शक्या, दुस्-उपसर्गपूर्वक "क्षप प्रेरणे" धातुसे "ईषदुःसुषु कृच्छाऽकृच्छाऽर्थेषु खल्" इस सूत्रसे खल+ टाप् + सु / त्रियामा = त्रयो यामा यस्याः सा ( बहु०), "द्वौ यामप्रहरी समौ" इति "त्रियामा क्षपा" इति चाऽमरः / रातके आदि और अन्तके