________________ नवमः सर्गः जुषी + लोट् + झ। इस पद्यमें अन्तःकरण में अधिवनस्थानका आरोप करनेसे रूपक और कामदेवमें चण्डालको उत्प्रेक्षा करनेसे तथा व्यञ्जक पदके अप्रयोगसे प्रतीयमानोत्प्रेक्षा इन दोनोंका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / मन्दाक्रान्ता छन्द है // 156 // अथ भीमभुवैव रहोऽभिहितां नतमोलिरपत्रपया स निजाम् / अमरैः सह राजसमाजति जगतोपतिरभ्युपगम्य ययो / / 157 // अन्वयः -अथ जगतीपतिः भीमभुवा एव रहः अभिहितां निजाम् अमरैः सह राजसमाजगतिम् अपत्रपया नतमौलि: ( सन् ) अभ्युपगम्य ययो / 157 / / व्याख्या-अथ = अनन्तरं, दमयन्तीसखीवाक्यश्रवणाऽनन्तरं, जगतीपतिः = भूपतिः, नल: / भीमभुवा एव = भैम्या एव, रहः = रहसि, एकान्ते, अभिहि. ताम् = उक्तां, निजां स्वीयाम्. अमरैः सह = इन्द्रादिदेवैः समं, राजसमाजगतिराजसभाप्राप्तिम्, अपत्रपया = स्ववरण लज्जया, नतमौलि: = नम्रमस्तक : सन्, अभ्युपगम्य = अङ्गोकृत्य, ययोजगाम / / 157 / / _____ अनुवादः-तब (दमयन्तीकी सखीका वाक्य सुनने के अनन्तर ) राजा नल दमयन्तीसे ही एकान्तमें कहे गये इन्द्र आदि देवताओंके साथ अपने स्वयंवरस्थानमें गमनको अपने वरणको लज्जा से शिर झुकाकर स्वीकार कर चले गये // 157 / / टिप्पणो-जगतीपतिः = जगत्वाः पतिः ( ष० त० ) / राजसमाजगति = राज्ञां समाजः (10 त०), तस्मिन् गतिः, ताम् ( स० त० ) / अपत्रपया = "लज्जा सापत्रपाऽन्यतः" इत्यमरः / नतमौलि: = नतो मौलिर्यस्य सः (बहु०)। अभ्युपगम्य = अभि+ उप+क्त्वा+ (ल्यप् ) / तोटक छन्द है, उसका लक्षण है -"इह तोटकमम्बुधिसः प्रमितम्" // 15 // श्वस्तस्याः प्रियामाप्तुमधुरधियो धाराः सुजन्त्या रया सम्रोन्नम्रकपोलपालिपुलकैर्वतस्वतीरश्रुणः चत्गरः प्रहराः स्मरातिभिरभूत् सा यत् क्षमा दुःक्षया तत्तस्यां कृपयाऽखिलव विधिना रात्रिस्त्रियामा कृता // 158 // अन्वयः - श्वः प्रियम् आप्तुम् उद्धरधियः रयात् नम्रोन्नम्रकपोलपालिपुल कैः वेतस्वती: अश्रुणो धाराः सृजन्त्याः तस्या यत् चत्वारः प्रहराः अपि साक्षपा स्मराऽतिभिः दुःक्षा अभूत् तम्, अस्यां कृपया एवं विधिना अखिला एव रात्रिः त्रियामा कृता // 158 / /