________________ 390 नेवधीयचरितं महाकाव्यम् मधु मित्रं कृत्वा अन्त: अधिवनस्थानं चरित्वा सख्याः प्राणान् हरति, त्वद्यशः हरितो जुषन्ताम् // 156 // ___व्याख्या-(हे महोदय ! ) विषमविशिखः पञ्चशरः, काम इत्यर्थः, तेतव, चण्डाल: = अन्त्यजविशेषः, मादृङ्मारणाऽर्थमेव त्वया भृतः कोपि चण्डाल इति भावः / अत एव न दृश्यते = न अवलोक्यते, न स्पृश्यते = न आमृश्यते च / एकत्र अनङ्गत्वादन्य शास्त्रनिषेधाच्चेति भावः / किं च, निजभिया= स्वाऽपराधदण्डभयेन, त्वयि = भवति विषये, त्वामुद्दिश्येति भावः / कृत्ताऽगुलीकः = छिन्नाऽङगुलीकः, अपराधेऽपि त्राणाऽर्थमिति शेषः / अत एव अनङ्गः = अनङ्ग इति, अङ्गुलिविहीनत्वादितिभावः / ख्यात: किं नु = प्रसिद्धः किं नु?, अतः किमिति माह-कृत्वेति / मधुवसन्तं, मित्रं-सखायं, कृत्वा = विधाय, अन्तः = अन्तःकरणम् एव, अधिवनस्थानम् - अरण्यदेशं, चरित्वा % भ्रान्त्वा, सख्याः = मयस्यायाः दमयन्त्याः, प्राणान् = असून, हरति = नाशयति / त्वद्यशः = भवदुष्कीतिमिति भावः / हरितः = दिशः, जुषन्ताम् = सेवन्ताम् / त्वद्दुर्यशो दिगन्तविश्रान्तमस्त्विति भावः // 156 // अनुवादः-(हे महोदय ! ) विषम बाणोंवाला कामदेव आपका चण्डाल ( अन्त्यजविशेष ) है, जो कि न देखा जाता है और न छूआ ही जाता है, अपने अपराधके कारण दण्डके भयसे उसकी अंगुली काटी गई है इसीलिए वह "अनङ्ग" इस नामसे प्रसिद्ध हुआ है क्या ? वह वसन्तऋतुको मित्र बनाकर अन्तःकरणरूप वनप्रदेशमें भ्रमण कर हमारी सखी ( दमयन्ती ) के प्राणोंको हर लेता है और आपकी दुष्कीतिको दिशाएं सेवन करें॥ 156 // टिप्पणी-विषमविशिखः = विषमा विशिखा: ( बाणाः ) यस्य सः ( बहु 0 ) / चण्डाल: = "वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाऽऽज्ञया" इस शास्त्रवचनके अनुसार वधार्ह जनको राजाकी आज्ञासे मारना यह चण्डालका कर्म विहित है / निजभिया = निजा चाऽसौ भी:, तया (क० धा० ) / कृत्ताऽ गुलीकः = कृत्ता ( छिन्ना ) अगुली यस्य सः (बहु० ), "नवृतश्च" इस सूत्रसे समासान्त कप् / अपराधमें भी रक्षा के लिए उसकी अंगुली काटी गई है यह भाव है। अनङ्गः = अविद्यमानम् अङ्ग यस्य सः ( नन बह० ) / उंगली. रूप एक अङ्ग न होनेसे वह "अनङ्ग" कहा जाता है क्या ? यह भाव है / अधिवनस्थानम् = वनं च तत् स्थानम् ( क. धा० ), वनस्थान इति, (विभक्तिके अर्थमें अव्ययीभाव ) / त्वद्यशः = तव यशः, तत् (ष० त० ) / जुषन्ताम् =