________________ नवमः सर्गः : 389 अनुवादः-( हे महोदय ! ) चित्रस्थित आपको देखनेपर कामदेव और लज्जाके संक्षेप रूपवाली अर्थात् कामयुक्ता और लज्जावती दमयन्तीने वचनवचनमें अथवा जगह-जगहपर मौनमय द्वीपवाली मधु ( शहद ) के साररूप छोटीसी नदीको प्रवाहित किया / / 155 // टिप्पणी-आलेख्यगते = आलेख्यं गतः, तस्मिन् (द्वि० त० ) / स्मरव्रीडसमस्ययावीडनं वीडः, बीड +घञ् (भावमें)+सु / स्मरश्च वीडश्च स्मरनीडो ( द्वन्द्व : ), तयोः समस्या यस्यां सा, तया ( व्यधि० बहु ) / पदे पदे = वीप्सामें द्विरुक्ति, “पदं शब्दे च वाक्ये च व्यवसायप्रदेशयोः / " इति मेदिनी। मौनमयाऽन्तरीपिणी अन्तर्गता आपो यस्मिस्तत् अन्तरीपम् (बहु०), "ऋक्पू. रब्धःपथामानक्षे' इस सूत्रसे समासाऽन्त अप्रत्यय, "द्वयन्तरुपसर्गेभ्योऽप ईत्" इससे आकारका ईत्व / "द्वीपोऽस्त्रि यामन्तरीपं यदन्तर्वारिणस्तटम् / " इत्यमरः / मौनम् एव मौनमयम्, मोन+मयट ( स्वरूप अर्थ में ) / मौनमयं च तत् अन्तरीपम् (क० धा० ) / तत् अस्ति यस्याः सा / मोनमयाऽन्तरीप+ इनि + डीप् + सु / सारघसारसारिणी = सारघाभिः कृतं सारघं / सारघा+ अण्+ मु / "संज्ञायाम्" इससे अण् प्रत्यय / “सारघा मधुमक्षिका" इत्यमरः / सारघस्य सारः (10 त०)। सारयति = पातयति तीरम्, इति सारणी / सृ+ णिच् + ल्युट् ( अन )+डीप् / "कृत्यल्युटो बहुलम्" इस सूत्रमें बहुल ग्रहण करनेके सामर्थ्यसे कर्नामें ल्युट / “रुग्भेदे ना, प्रसारण्यां स्वल्पनद्यां च सारणी / ' इति मेदिनि / सारघसारस्य सारणी (ष० त०)। प्रवर्तिता-प्र+वृत्+ णिच् + क्त-+टाप् +सु / हे महोदय ! आपके चित्रके सामने दमयन्तीने मदन के आवेश और लज्जासे युक्त होकर पद-पदमें वा जगह-जगहपर रुककर मधुर्क वृष्टि करनेवाला वचन कहा, यह भाव है। इस . पद्यमें आरोपविषय वाणीक निगरण कर विषयिणी सारघसारिणीकी अभेद प्रतिपत्तिसे भेदमें अभेद होनेरे अतिशयोक्ति अलङ्कार है // 155 // चण्डालस्ते विषमविशिखः स्पृश्यते दृश्यते न ख्यातोऽनङ्गस्त्वयि निजभिया किन्नु कृत्ताऽङ्गलोकः / कृत्वा मित्रं मधुमधिवनस्थानमन्तश्चरित्वा सख्याः प्राणान् हरति हरितस्वद्यशस्तज्जुषन्ताम् // 156 / अन्वयः-(हे महोदय ! ) विषमविशिखः ते चण्डाल: न दृश्यते न स्पृश्य (च), निजभिया त्वयि कृत्ताऽङ्गुलीकः, ( अत एव ) अनङ्गः ख्यातः किं नु