________________ प्रथमः सर्गः धातुसे लड+त ( कर्ममें ), धाराम् = जातिमें एकवचन / मास्कन्दित आदि पांचों गतियोंको यह तात्पर्य है जैसे कि "आस्कन्दितं धोरितकं रेचितं वल्गितं प्लुतम् / " _. “गतयोऽमः पञ्चधाराः" इत्यमरः / अवधीर्य = अव-अधि-उपसर्गपूर्वक "ईर प्रेरणे" धातुसे 'क्त्वा' के स्थानमें ल्यप् आदेश / "शकन्ज्वादिपु पररूपं वाच्यम्" इससे पररूप। मण्डलीक्रियाश्रिया = मण्डल्या. क्रिया (ष० त०), तस्या श्री3B तया (ष० त०)। स्थली अकृत्रिम अर्थ में “जानपदकुण्डगोणस्थल." इत्यादि सूत्रसे डीष् प्रत्यय / कृत्रिम भूमिके लिए "स्थला" ऐसा प्रयोग होता है। अमण्डि = "मडि भूषायाम्' धातुसे णिच् होकर लुङ् ( कर्ममें )+त / इस पद्यमें अतिशयोक्ति और उत्प्रेक्षा इन दोनों अलंकारोंका एकाश्रयाऽनुप्रवेशरूप सकुर है / / 72 // अधीकरच्चार हयेन या भ्रमीनिजातपत्रस्य तलस्पले नला। मस्किमबाऽपि न तासु शिक्षते वितत्य वात्यामयचक्रवक्रमान् // 73 // अन्वया-नल: निजातपत्रस्य तलस्थले हयेन या भ्रमी: चारु अचीकरत, तासू मरुत् अद्य अपि वात्यामयचक्रचक्रमान् वितत्य किं न शिक्षते ? // 73 / / व्याख्या-नलः = नैषध्यः, निजाऽऽतपत्रस्य = स्वच्छत्रस्य, तलस्थले अधःप्रदेशे, हयेन = अश्वेन, याः, भ्रमी:= मण्डलगती:, चारु - मनोहरं यथा तथा अचीकरत् = कारितवान्, तासु = भ्रमीषु विषये, मरुत् % वायुः, अद्य अपि अधुना अपि, वात्यामयचक्रचक्रान् % वातसमूहमयमण्डलगती:, वितत्य - विस्तीर्य, कि न शिक्षते - किमयं न जिज्ञासते, शिक्षितश्चेन्मरुत् तथा गति कर्यादिति भावः / नलो वायोरप्यसंभाविता गती: अश्वेन कारयामासेति तात्पर्यम् // 73 // अनुवादा-जलने अपने छत्रके अधोभागमें घोड़ेसे जिन मण्डलगतियोंको मनोहरतासे कराया, उनमें वायु अभी भी वायुओंकी मण्डलगतियोंको फैलाकर क्यों नहीं सीखना चाहता है ? // 7 // टिप्पणी-निजातपत्रस्य = आतपात् त्रायते इति आतपत्रम्, वातप+ (वा) + कः (उपपद०)। निजं च तत् आतपत्रं, तस्य (क० धा०)। तलस्थले = तलव तत् स्थलं तस्मिन् ( क० धा० ) / हयेन="हकोरन्यतर. स्याम्" इससे कर्मत्वके वैकल्पिक होनेसे तृतीया / भ्रमीः = "भ्रम अनवस्थाने" धातुसे “इक कृष्यादिभ्यः" इससे इक् / चारु=यह क्रियाविशेषण है। अचीकरत-णिजन्त 'कृ' धातुसे लु+तिप् / "णिभिमुभ्यः कर्तरि चङ" इससे