________________ 76 नेवधीयचरितं महाकाव्यम् "विहारो भ्रमणे स्कन्धे लीलायां सुगतालये।" इति विश्वः / अवाप्य अव+ आप् + क्त्वा ( ल्यप् ) / तुरङ्गमान् = "हक्रोरन्यतरस्याम्" इस सूत्रसे विकल्पसे कर्मसंज्ञा होकर द्वितीया, एक पक्षमें "तुरङ्गमा" ऐसा भी रूप बनता है। मण्डलीम् = "मण्डल" शब्दसे "षिद्गीरादिभ्यश्च" इस सूत्रसे ङीष् / अकारयन् ='कृ' धातुसे णिच प्रत्यय होकर लङ+ झि / नल सत्ययुगमें हए परन्तु बुद्धदेव कलियुगके प्रथम चरणमें हुए इसलिए नलके समय में बौद्धोंके विहारकी चर्चा अनुचित प्रतीत होती है, पर नलसे पूर्वकल्पके बुद्धकी विवक्षा करनेसे दोषपरिहार समझना चाहिए। इस पद्यमें उत्प्रेक्षा अलंकार है / / 71 // द्विषद्धिरेवाऽस्य विलविता विशो यशोभिरेवाऽग्घिरकारि गोष्पदम् / इतीव धारामवीर्य मण्डलोक्रियाभियाऽमणि तुरङ्गम स्थली / / 72 // अन्वयः-अस्य द्विद्भिः एव च दिशः विलङ्गिताः, अस्य यशोभिः एव अग्धिः गोष्पदम् अकारि; इति इव तुरंगमः धाराम् अवधीर्य मण्डलीक्रियाधिया स्थली अमण्डि // 72 // व्याख्या-अस्य = नलस्य, द्विषद्भिः एव = शत्रुभिः एव, पलायमानंरिति शेषः / दिशः = ककुभः, विलखिताः = अतिक्रान्ताः, अस्य = नलस्य, यशोभिः एव = कीतिभिः एव, अब्धिः = समुद्रः, गोष्पदं = गोखुरप्रमाणः, अकारि = कृतः इति = एवं विचार्य, इव, अन्यसामान्यं कर्म उत्कर्षाय न भवेदिति विमृश्य इवेति भावः / तुरंगमः = अश्वः, धाराम् पास्कन्दितादिगतिम् / अवधीर्य = अनाहृत्य, मण्डलीक्रियाश्रिया=मण्डलीकरमशोभया, मण्डलगत्यव इति भावः / स्थली = अकृत्रिमा भूमिः, अमण्डि = मण्डिता, भूषितेति भावः / / 72 // ____ अनुवाद:-नलके शत्रुओंने ही दिशाओंको लङ्घन किया है इनकी कीर्तियोंने ही समुद्रको गायके खुरके समान बना डाला है, मानों ऐसा विचार कर घोड़ोंने भास्कन्दित आदि गतियोंका अनादर करके. मण्डलीकरणकी शोभासे भूमिको अलङ्कत कर दिया / / 72 // टिप्पणी-द्विषद्भिः = द्विषन्तीति द्विषन्तः, तेः, "द्विष अप्रीतो" धातुसे लटके स्थान में शतृ आदेशा "रिपोवरिसपत्नाऽरिद्विषद्द्वेषणदुहृदः।" इत्यमरः / अब्धिः आपः धीयन्ते अत्र, अप्+धा+किः, "समुद्रोऽब्धिरकूपारः" इत्यमरः / गोष्पदं = गाव: पद्यन्ते अस्मिन्स्थले तत्, गोभिः सेवितं गोष्पदं, "गोष्पदं सेविता सेवितप्रमाणेष" इस सूत्रसे सुट् और 'स' के स्थानमें "ष" / अकारि = "कृत"