________________ 386 नैषधीयचरितं महाकाव्यम् महोदय ! उस कामदेवको आप चण्डाल जानिये, क्योंकि वह अपने बाणोंको बनानेवाले वसन्तका मित्र है // 151 // टिप्पणी-मां = "धातुकम्" इस कृदन्तपदके योगमें “कर्तृकर्मणोः कृति" इससे प्राप्त षष्ठीका "न लोकाऽव्यय०" इत्यादि सूत्रसे निषेध होनेसे द्वितीया / घातुकम् हन् + उक + अम् / अमरगौरवात् = अमरस्य गौरवं, तस्मात् (ष० त० ) / उपेक्षसे = उप+ ईक्ष+लट् +थास् / चण्डालम् = "चण्डालप्लवमातङ्गदिवाकीर्तिजनङ्गमाः।" इत्यमरः। अवेहि = अव + इण् + लोट् + सिप / स्वकाण्डकारस्य - काण्डं करोतीति काण्डकार:, काण्ड + + अण् ( उपपद०)। "कर्मण्यण्" इस सूत्रसे अण् प्रत्यय / स्वस्य काण्डकारः, तस्य (पं० त०)। "काण्डोस्त्री दण्डवाणाऽर्ववर्गाऽवसरवारिषु / " इत्यमरः / बाणोंको बनानेवाला चण्डालविशेप हैं, वैसा वसन्तऋतु कामदेवका मित्र है, अतः चण्डालका संसर्गी होनेसे कामदेव भी चण्डाल है यह भाव है / / 151 // लघो लघावेव पुरः परे बुविधेयमुत्तेजनमात्मतेजसः / तृणे तृणेढि ज्वलनः खलु ज्वलन्क्रमाकरीषदुमकाण्डमण्डलम् // 152 // अन्वयः-बधः पुरः लघी लघी एव परे आत्मतेनसः उत्तेजनं विधेयम् / तथा हि-ज्वलनः तृणे ज्वलन् क्रमात् करीषद्रुमकाण्डमण्डलं तृणेढि खलु // 152 // व्याख्या- बुधैः = विद्भिः , पुरः = पूर्व, लघौ लधौ एव = अल्पप्रकार एव, परे = शत्री, आत्मतेजसः = स्वप्रतापस्य, उत्तेजनम = उद्दीपनं, विधेयं = कर्तव्यम् / तथा हि-ज्वलनः = अग्निः, तृणे = निःसारे धान्यकाण्डे, ज्वलन् = दीप्यमानः, क्रमात् = परिपाटयाः, करीपद्रुमकाण्डमण्डलं = शुष्कगोमयवृक्ष. स्कन्धसमूह, तृणेडि = हिनस्ति, दहतीति भावः / खलु = निश्चयेन // 152 // __ अनुवाद:--विद्वान् पुरुपोंको पहले छोटे-छोटे शत्रुमें अपने प्रतापका उद्दीपन करना चाहिए / जैसे कि अग्नि पहले तृण में जलता हुआ क्रमसे सूखा उपला और वृक्षस्कन्धोंके समुहको जलाता है / / 152 / / ___ टिप्पणी- लघौ लघी एव = "प्रकारे गुणवचनस्य'. इस सूत्रसे द्विरुक्ति / परे =''पूर्वादिभ्यो नवभ्यो वा" इससे वैकल्पिक होनेसे सर्वनामसनाका अभाव / ग्वलनः = ज्वलतीति, ज्वल+ल्यु ( अन)+सु / करीपद्मकाण्डमण्डलद्रुमाणां काण्डाः ( प० त० ) / करीपाश्च द्रुमकाण्डाश्च ( द्वन्द 0 ) / “गोविड् गोमयमस्त्रियाम् / तन्तु गुप्कं करीपोऽस्त्री" इत्यमरः। करीषद्रुमकाण्डानां मण्डलम्