________________ नवमः सर्गः . 385 दानवतिनो भवतः पुष्पायुधादपि मादृश्या अबलाया उपेक्षणे कष्टातिशयः प्राप्त इति भावः // 150 // ___ अनुवादः-( हे नाथ ! ) इन्द्रके आयुध वसे भी होनेवाले भयसे रक्षा: करना जो शरणागतमात्रमें सामान्य अस्त्र धारण करनेवालोंका व्रत है / पुष्प... बाण अर्थात् कामदेवसे भी मेरी-सी अबलाकी रक्षा न करनेवाले अत एव क्षतव्रत आपका वह व्रत बिलकुल ही नष्ट हो गया है / / 150 / / टिप्पणी-महेन्द्रहेतेः = महांश्चाऽसौ इन्द्रः (क० धा० ), तस्य हेति., तस्याः (ष० त०)। भयात् = "रक्षणम्" के योगमें दोनों शब्दोंसे "भीत्राsर्थानां भयहेतुः" इससे अपादानसंज्ञा होनेसे पञ्चमी / अथिसाधारणम् = अर्थिषु साधारणम् (म० त०)। प्रसूनबाणात् = प्रसूनानि बाणा यस्य सः, तस्मात (बहु० ) / अरक्षतः = न रक्षन्, तस्य (न ) / अवकीणिनः = "अवकीर्णी क्षतव्रतः" इत्यमरः // 150 // तवाऽस्मि, मां पातुकमप्युपेमसे मृषाऽमरं हाऽमरगौरवात्स्मरम् / अवेहि चण्डालमनङ्गमङ्ग ! तं स्वकाण्डकारस्य मषोः सखा हि सः // 15 // अन्वय -( हे नाथ ! ) तव अस्मि / मां पातुकम् अपि मृषाऽमरं स्मरम् अमरगौरवात् उपेक्षसे / हा ! अङ्ग ! तम् अनङ्गं चण्डालम् अवेहि, हि स स्वकाण्डकारस्य मधोः सखा // 151 / / व्याख्या--(हे नाथ ! ) तव = भवतः, अस्मि = भवामि, अहमिति शेषः / अहं त्वच्छरणागताऽस्मीति भावः / एवं सति मां = स्त्रियं, घातुकं = हन्तारम्, अपि, मृषाऽमरं = मिथ्यादेवं, स्मरं = कामम्, अमरगौरवात् = "अयम् अमर" इति मत्त्वा महत्त्वात्, उपेक्षसे - उपेक्षां करोषि, हा = तव शोच्यत इति भावः / अङ्ग = हे महोदय ! तं = तादृशं, स्त्रीहन्तारमिति भावः / अनकं, = कामं, चण्डालं = मातङ्गम, अवेहि = जानीहि / तत्र हेतुमाह-स्वकाण्डकारस्येति / हि = यस्मात्कारणात्, सः = अनङ्गः, स्वकाण्डकारस्य = निजबाणकारस्य, मधोः = वसन्तस्य, सखा = मित्रं, वसन्ते पुष्पबाहुल्यात् स कामकाण्डकारः / अतः काण्डकारस्य चण्डालस्य सहचरत्वादनङ्गोऽपि. चण्डाल एव न त्वमर इति भावः / 151 // अनुवादः -(हे नाथ ! ) मैं आपकी हूँ। मेरा हत्यारा होकर भी मिथ्या देव बने हुए कामदेवको देवता होनेके गौरवसे आप उपेक्षा कर रहे हैं। हाय ! 25 नै० न०