________________ 384 नैषधीयचरितं महाकाव्यम् मरणं विनेति भावः। मम = त्वदनुरागिण्याः, भावम् = अनुरागं, न अवगन्तासि =न अवगमिष्यसि / त्वदर्थ = भवदर्थ, मुक्ताऽसुतया - त्यक्तप्राणत्वेन, आशु = शीघ्र, हे जीवाऽभ्यधिक = हे प्राणाऽभ्यधिक,.प्राणेभ्योऽपि प्रिय. तरेति भावः / मां = त्वदनुरागिणी, त्वदेकिका = त्वदेकशरणामिति भावः / प्रतीहि = जानीहि / / 141 / / ___ अनुवादः हे नाथ ! शब्दशेप हो जाऊँगी, यह कुछ अच्छा है / अब नहीं रहूँगी। नहीं तो ( मेरे मरणके बिना ) मेरे अनुरागको आप नहीं जानेंगे। आपके लिए प्राणत्याग करनेसे शीघ्र ही हे प्राणोंसे भी अधिक ! आप मुझे एक मात्र अपनी शरणमें स्थित जान लें // 149 / / टिप्पणी--शिष्ये = 'शिष असर्वोपयोगे' धातुसे कर्मकर्तामें लट +त। ध्रिये = "धृङ् अवस्थाने" धातुसे प्राप्तकालमें कर्तामें लट् + इट् "रिङ् शयग्लिङ्घ" इस सूत्रसे 'ऋ' के स्थान में 'रिङ्' आदेश / अवगन्तासि = अव+ गम् + लुट + सिप् / त्वदर्थमुक्ताऽसुतया = मुक्ता असवो यया सा ( बहु० ), तस्या भावः, तत्ता, मक्ताऽसुतल् + टाप् / तुभ्यम् इदम् (च० त० ) / त्वदर्थ ( यथा तथा ) मुक्ताऽसुता, तया ( सुप्सुपा० ) / जीवाऽभ्यधिक = जीवात् अभ्यधिकः, तत्सम्बुद्धौ (प० त० ) / त्वदेविकां = त्वम् एव एकः ( मुख्यः ) यस्याः सा त्वदेकिका, ताम् ( बहु० ) / "शेषाद्विभाषा'' इस सूत्रसे समासाऽन्त कप् / प्रतीहि = प्रति + इण् + लोट् + सिम् / / 149 // .. महेन्द्रहेतेरपि रक्षणं भयाद्यदथिसाधारणमस्त्रभवतम् / प्रसूनबाणादपि मामरक्षत: क्षतं तदुच्चैरवकोणिनस्तव / / 150 // अन्वय:-( हे नाथ ! ) महेन्द्रहेतेः अपि भवात् रक्षणं यत् अथिसाधारणम् अस्त्रभृव्रतम् / प्रसूनबाणान् अपि माम् अरक्षत: अवकीणिनः तव तत् उच्चैः क्षतम् / / 150 // __ व्याख्या- हे नाथ ! ) महेन्द्रहेतेः अपि = इन्द्राऽऽयुधात् अपि, वज्रात् अपीति भावः, उत्पद्यमानात् भयात् = भीतेः, रक्षणं = त्राणं, यत् अथिसाधारणं = शरणाऽऽगतसामान्यम्, अस्त्रभृव्रतम् = आयुधधारिव्रतम् / परं प्रसूनबाणात् अपि = कुसुमेषोः अपि, कामदेवात् अपि / मां = शरणार्थिनीम् अबलाम्, अरक्षतः = रक्षाम् अकुर्वतः, अत एव अवकीणिनः = क्षतव्रतस्य, तव = भवतः, तत् = अस्त्रभृव्रतम्, उच्चैः = अतितरां, क्षतं = विनष्टम् / म ....