________________ नवमः सर्गः 183 जनस्य ततः किम् ? ( तथा हि )-अप्सु कृताऽऽप्लवैः रवेः स्तवे कृते ( सति ) कुमुदती जातु मुद्वती न भवेत् // 148 // ___व्याख्या-(हे प्रिय ! ) श्रुतिः = वेदः, सुराणां = देवानां, गुणगायनी यदि = गुणगानकी चेत्, त्वदङ्घ्रिमग्नस्य = भवच्चरणस्थितस्य, जनस्य = मत्स्वरूपलोकस्य, ततः-तैर्देवैः, किंकि प्रयोजनम् / तथा हि-अप्सु गङ्गादि. जले, कृताऽऽप्लवैः = विहितस्नानः, जनः, रवेः = सूर्यस्य, स्तवे = स्तोत्रे, कृते = विहिते सति / कुमुदती = कुमुदिनी, जातु = कदाचित् अपि, मुद्रती = मोदवती, विकासवतीति भावः / न भवेत् = न स्यात्, कथमपीति शेष // 14 // . अनवाद: -(हे प्रिय ! ) वेद, इन्द्र आदि देवताओंके गुणों का गान करनेवाला है तो आपके चरणोंमें निमग्न मेरे-से जनको उससे क्या प्रयोजन है ? जैसे कि जलमें स्नान करनेवाले मनुष्योंसे सूर्यका स्तोत्र करनेपर कुमुदिनी विकासवती ( खिलनेवाली ) नहीं होती है // 148 // टिप्पणी-गुणगायनी = गाययोति गायनी, गै धातुसे "ण्युट् च" इस सूत्रसे ण्युट् / अन ) टित् होनेसे स्त्रीत्वविवक्षामें डीप् / गुणानां गायनी ( 10 त० ) / त्वदघ्रिमग्नस्य = तव अङ्घी ( 10 त० ), तयोर्मग्नः, तस्य ( स० त० ) / कृताप्लवः = कृत आप्लवो यस्ते, तैः ( बहु० ) / "आप्लाव आप्लवः / स्नानम्" इत्यमरः / कुमुदती-कुमुदानि सन्ति यस्यां सा, कुमुद शब्दसे "कुमुदनडवेतसेभ्योड्मतुप्" इस सूत्रसे ड्मतुप्, टिलोप होकर डीप् / मुद्वती = मुद् अस्या अस्तीति, मुद् + मतुप् + ङीप्+सु / जैसे कुमुदिनी सूर्य से विकसित न होकर चन्द्रके उगनेपर ही विकासको प्राप्त करती है वैसे ही मैं देवताओंकी प्राप्तिसे हर्षको प्राप्त न कर आपकी प्राप्तिसे ही हर्षको प्राप्त करती हैं, यह भाव है। अत एव दृष्टान्त अलङ्कार है // 18 // कथासु शिष्ये वरमध न ध्रिये, ममाऽवगन्तासि न भावमन्यथा। स्वदर्थमुक्ताऽसुतयाऽऽशु नाथ! मां प्रतीहि जीवाऽभ्यधिक ! त्वदेकिकाम् // 149 / / अन्वयः-हे नाथ ! कथासु शिष्ये, वरम् / अद्य न ध्रिये / अन्यथा मम भावं न अवगन्तासि / त्वदर्थ मुक्ताऽसुतया आशु हे जीवाऽभ्यधिक ! मां त्वदेकिका प्रतीहि / / 149 / / व्याख्या-हे नाथ = स्वामिन्, कथासु = आलापमात्रेषु, शिष्ये = अवशिष्टा भवामि, मरिष्यामीति भावः / वरं = मनाक प्रियम् / अद्य = अधुना, न ध्रिये = न स्थास्ये, नो जीविष्यामीति भावः / अन्यथा = अन्येन प्रकारेण,