________________ 376 * नैषधीयचरितं महाकाव्यम् क्षणम् / " इत्यमरः / देवदूतमें नलत्वका निश्चय होनेके अनन्तर दमयन्तीका अङ्ग रोमाञ्चित होनेसे कदम्बपुष्पके समान हुआ, यह भाव है। "स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथः / वैवर्ण्यमश्रप्रलय इत्यष्टौ सात्त्विकाः स्मृताः // " इस उक्तिके अनुसार यहाँपर वर्णित रोमाञ्च, स्तम्भ आदि अन्य सात्त्विक भावोंका उपलक्षण है / इस पद्यमें दमयन्तीके अङ्गकी कदम्बपुष्पसे अभेद उक्तिसे अतिशयोक्ति अलङ्कार है / / 139 // मयैव सम्बोध्य नलं व्यलापि यत्स्वमाह मबुद्ध मिदं विमृश्य तत् / असाविति भ्रान्तिमसाइमस्वसुः स्वभाषितस्वोभ्रमविभ्रमक्रमः // 140 // अन्वयः-मया नलम् एव संबोध्य यत् व्यलापि तत् इदं विमृश्य असो मबुद्धं स्वम् आह, दमस्वसुः भ्रान्तिम् असौ स्वभाषितस्वोभ्रमविभ्रमक्रमः ( सन् ) असात् / / 140 // ___ व्याख्या-मया, नलम् एव = नैषधम् एव, संबोध्य = "इयं न ते" (9-97) "इत्यादि-पद्य चतुष्टयेन सम्बोधनं कृत्वा, यत्, व्यलापि = विलपितं, तत् इदं = तद्विलपितं, विमृश्य = विचार्य, असौ = नल:, मबुद्धं = मज्जातं, स्वम् अात्मानम्, आह = "अयि प्रिये ! ( 9-103) इत्यादिभिः सप्तदशभिः पद्यः कथितवान्, अनया ज्ञातस्य मे कि गोपनेनेति शेषः / ततश्च दमस्वसू: दमभगिन्याः, दमयन्त्या इत्यर्थः / भ्रान्ति = भ्रमम, असौ-नलः, स्वभाषितस्वोभ्रमविभ्रमक्रमः-निजकथितस्वोन्मादविलासप्रकार: ( सन् ), असात् = असासीत्, छिन्नबानीति भावः / 140 // ___ अनुवाद:-मैंने नलको ही सम्बोधन करके (9-97) जो विलाप किया, उसको विचार करके नलने "इन्होंने मुझे जान लिया" ऐसा समझकर अपनेको बतलाया ( 9-103 ), इस प्रकार दमयन्तीकी भ्रान्तिको नलने स्वयम् अपने उन्मादके विलासका भेद बतलाकर दूर कर दिया // 140 // टिप्पणी-संबोध्य सम्+बुध + णिच + क्त्वा ल्यप् ) / व्यलापिवि+लप+ लुङ् ( भावमें )+त / विमृश्य = वि+मृश् + क्त्वा ( ल्यप् ) / मद्बुद्धं = मया बुद्धः, तम् ( तृ० त०)। दमस्वसुः=दमस्य स्वसा, तस्याः (ष० त० ) / स्वभाषितस्वोभ्रमविभ्रमक्रमः = स्वेन भाषितः (तृ० त० ) / स्वस्य उभ्रमः (10 त० ), तस्य विभ्रमाः (प० त०) / तेषां क्रमः (50 त०)। स्वभाषितः स्वोभ्रमविभ्रमक्रमो येन सः (बहु० ) / असात् = "पोऽन्तकर्मणि"