________________ नवमः सर्गः 375 टिप्पणी-मनोभुवः = मनः भूः ( उत्पत्तिहेतुः ) यस्य स मनोभूः, तस्य (बहु० ), भविनां = भवः ( संसारः ) अस्ति येषां ते भविनः, तेषाम्, भव+ इनि + आम् / निमजयन् = नि + मस्ज+ णिच् + लट् (शतृ) + सु / सत्पुत्रकथा = सन्तश्च ते पुत्राः (क० धा०), तेषां कया (ष० त०)। मन्मथनिन्दिनीमन्मथं निन्दतीति तच्छीला मन्मथ +निदि+णिनि ( उपपद० )+ डीप् + सु // 138 // प्रसूनमित्येव तदङ्गवर्णना न सा विशेषात्कतमत्तवित्यभूत् / तदा कदम्ब निरवणि रोमभिमुंबभ्रुणा प्रावृषि हर्षमागतः // 136 // अन्वयः-सा तदङ्गवर्णना प्रसूनम् इति एव अभत्, (किन्तु ) तत् कतमत् इति विशेषात् न अभूत् / तदा मुदश्रुणा प्रावृषि हर्षम् आगतः रोमभिः कदम्बं निरवणि / / 139 / / व्याख्या-सा = प्रसिद्धा, तदङ्गवर्णना = दमयन्तीशरीरप्रशंसा, प्रसून = कुसुमम्, इति एव = सामान्यरूपेण एव, अभूत् = अभवत् / किन्तु, तत् = प्रसून, कतमत् = किंजातीयम्, इति = एवं, विशेषात् = विशेषोल्लेखात् न अभूत् = न अभवत् / तदा = तस्मिन् समये, नलत्वनिश्चयकाल इति भावः / मुदश्रुणा = हषज़नितनयनजलेन, प्रावृषि % वर्षौ, हर्षाऽश्रुवर्षे सतीति भावः / हर्ष = विकासम्, आगतः = प्राप्तः, कदम्बकुसुमविकासस्य वर्षतुभवत्वादिति भावः / रोमभिः = लोमभिः, लोमव्याजेनेति भावः / कदम्ब = कदम्बप्रसूनम् इति, निरवणि = निर्वणितम् प्रत्यक्षेणेवेति भावः / नलवनिश्चयेन हर्षरोमाञ्चितं दमयन्त्यङ्गं बालकदम्बसदृशमासीदिति भावः / / 139 / / ___ अनुवाद:- पहले प्रसिद्ध दमयन्तीके अङ्गका वर्णन "फूल" इस सामान्य रूपसे ही हुआ था, "वह कौन-सा फल" ऐसा विशेष रूपसे नहीं हुआ था। उस समय ( ये नल ही हैं ऐसा ज्ञान होने के अनन्तर ) दमयन्तीके हर्षके अश्रसे वर्षा ऋतु होनेपर ( आनन्दाथूकी वर्षा होनेपर ) विकासको प्राप्त दमयन्तीके रोओंसे दमयन्तीका अङ्ग कदम्बपुष्परूप देखा गया // 139 / / टिप्पणी-तदङ्गवर्णना तस्या भङ्ग ( 50 त० ), तस्य वर्णना (ष०त० ) / मुदश्रुणा=मुदा अश्र, तेन ( तृ० त० ) / कदम्ब-कदम्बस्य विकारः ( पुष्पम् ), "तस्य विकारः" इससे अग्, "पुष्पमूलेषु बहुलम्" इससे उसका लुक् / निरवणि=निर् +वर्ण+लुङ ( कर्म में )+त / “निर्वर्णनं तु निध्यानं दर्शनालोकने