________________ नवमः सर्गः 371 अनुकम्पते स्म = अनु + कपि+लट +त, "स्म" के योगमें भूतकालमें लट् / इस पद्यमें कामाऽग्निसे भी दया उत्पन्न हुई ऐसा कहनेसे व्यञ्जक पदके अभावसे प्रतीयमानोत्प्रेक्षा अलङ्कार है / उन्मादरूप अनुग्रहसे हम दोनों कृताऽर्थ हैं यह भाव है // 13 // अमी समीकपरास्तवाऽमराः, स्वकिङ्करं मामपि कर्तुमोशिषे / विचार्य कार्य सृज मा विधान्मधा कृताऽनुतापस्त्वयि पाणिविग्रहम् / / 134 // अन्वयः - ( हे प्रिये ! ) अमी अमराः तव समीहैकपराः, माम् अपि स्वकिङ्करं कर्तुम् ईशिषं / विचार्य कार्य सृज, कृतानुतापः त्वयि पाणिविग्रहं मुधा मा विधात् / / 134 // व्याख्या-( हे प्रिये ! ) अमी = एते, अमराः = इन्द्रायो देवाः, तव = भवत्याः, समीहैकपराः = अभिलाषमात्रतत्पराः, त्वामपेक्षन्त = इति भावः, तथा माम् अपि, स्वकिङ्करं = निजसेवक, कर्तुं = विधातुम्, ईशिषे = समर्था असि शक्नोषीति भावः / किन्तु विचार्य = विमृश्य, कार्य = कृत्यं, सृज = उत्पादय, कृताऽनुतापः = विहितः पश्चात्तापः, त्वयि = भवत्यां विषये, पाणिविग्रहं = पाणिग्राहकलह, मुधा = वृथा, मा विधात् = कार्षीत्, अविमृश्य करणात्ते पश्चात्तापो मा भूदिति भावः / / 134 // अनुवादः - ( हे प्रिये ! ) ये इन्द्र आदि देवता केवल तुम्हारे अभिलाष में तत्पर हैं और मुझे भी तुम अपना सेवक बना सकती हो / विचार करके काम करो, पीछे किया गया पश्चात्ताप तुम्हारे विषयमें पाणिग्राह शत्रुके कलहको न करे // 134 // टिप्पणी-समीहैकपरा: = एके च ते पराः (क० धा० ), समीहायाम् एकपराः ( स० त० ) / स्वकिङ्करं = स्वस्य किङ्करः, तम् (प० त० ) / ईशिषे = ईश+ लट् +थास् / “ईशः से" इससे इट् आगम / विचार्य = वि+ चर+णिच् + क्त्वा ( ल्यप् ) / कार्य = कृ+ ण्यत् + अम् / सृज = सृज् + लोट् + सिप् / कृताऽनुतापः = कृतश्चाऽसो अनुताप: (क० धा० ) / पाणिविग्रहं = पाणैः विग्रहः, तम् ( 50 त०) / बारह प्रकारके राजाओंके मण्डल में पीछेसे प्रहार करनेवाले शत्रुको "पाणिग्राह" कहते हैं। विचार करके काम करो, नहीं तो पश्चात्ताप "पाणिग्राह" शत्रुका कार्य करेगा, अर्थात् पीछे पछताना पड़ेगा यह भाव है। मा विधात् = माङ्-उपपदपूर्वक, वि-उपसर्गपूर्वक