________________ नवमः सर्गः 369 अनुवादः-(हे प्रिये ! ) देवताओंमें प्रणय उत्पन्न करनेमें असमर्थ कितनी पीडाएँ तुम्हें दूं / ये देव मेरे निष्कपट दूतकर्मसे दया करें वा अपराधके कारण मुझे दण्ड दें।। 131 // टिप्पणी --रागप्रसवाऽनकेशिनी: = रागस्य प्रसवः (प० त०), तस्मिन अवकेशिन्यः, ताः ( स० त० ) / फलशुन्य वृक्षको “अवकेशी" कहते हैं, 'अवकेशिनी' पदका वन्ध्य वा निष्फल यह लाक्षणिक अर्थ हैं। कदर्थनाः = अर्यनानि अर्थना:, अर्थ+ युच् (अन) +टाप् + जस् / 'अर्थना' का अर्थ है प्रार्थना / कुत्सिता अर्थना कदर्थना, ता: ( गति० ), "कोः कत् तत्पुरुषेऽचि" इस सूत्रसे "कु" के स्थानमें "कत्" आदेश हुआ है। देवताओंकी अर्थना दमयन्तीको अप्रिय हुआ है अतः वह अर्थना कदर्थना हुई, अतः उसका अर्थ पीडा भी लाक्षणिक है / तुभ्यम-सम्प्रदानमें चतुर्थी / ददे = दद+लट-+इट / अपि% "अपि संभावनाप्रश्नशागर्हासमुच्चये।" इति विश्वः / यहाँ “अपि" का अर्थ गर्दा है। अदम्भद्त्येन = अविद्यमानो दम्भो यस्मिस्तत्, ( नबहु० ) / "कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकतवे / " इत्यमरः / अदम्भं च तद्त्यं, तेन (क० धा० ) // 131 // अयोगजामन्वभवं न वेदनां, हिताय मेऽभूदिय मुन्मदिष्णुता। उदेति दोषादपि दोषलाघवं कृशत्वमज्ञानवशादिवैनसः // 132 // अन्वय:- इयम् उन्मदिष्णुता. मे हिताय अभूत्, ( यतः ) अयोगजां वेदनां न अन्वभवम्। अज्ञानवशात् एनसः कृशत्वम् इव दोषात् अपि दोषलाघवम् उदेति / / 132 / / व्याख्या-इयम् = एषा, उन्मदिष्णुता = उन्मत्तता, मे = मम, हिताय = उपकाराय, अभूत् = जाता / . यतः-अयोगजां = वियोगजन्यां, वेदनां = पीडां, न अन्वभवम् = न अनुभूतवान् / तथा हि-अज्ञानवशात् = अबोधबलात्, एनसः = पापस्य, कृशत्वम् इव = अल्पत्वम् इव, ज्ञानकृतपापाऽपेक्षयेति भावः / दोषात् अपि = उन्माददोषात् अपि, दोषलाघवं = वियोगदुःखरूपदोषाऽल्पत्वम्, उदेति = आविर्भवति, तस्माद्दोषोऽपि कदाचिदुपकारीति भावः // 132 / / अनुवाद:-यह उन्माद (पागलपन) मेरे हितके लिए हआ जिससे कि मैंने वियोगजन्य यातनाका अनुभव नहीं किया, अज्ञानसे किये गये पापकी अल्पताके समान उन्माददोषसे किये गये वियोगदुःखरूप दोषकी अल्पता प्रकट होती है // 132 // 24 न० न०