________________ 366 नैषधीयचरितं महाकाव्यम् समाः।" इत्यमरः / हेमहसराट् = हंसेपु राजत इति हंसराट् ( हंस+ राज् + क्विप् ) / हेमस्वरूप: हंसराट् ( मध्यम० समास ) / तथाव्यथामग्नतदुद्दिधीपया तथा चाऽसौ व्यथा ( क. धा० ) तस्यां मग्नः ( स० त० ) / स चाऽसौ सः ( क० धा० ), तस्य उद्दिधीर्पा (प० त०), तया / उद्धर्तुमिच्छा उद्दिधीर्षा, उद+॥+ सन्+अ+टाप् + सु। आगात् = आङ्+ण् ( गा ) + लुङ् + तिप् // 127 // नलं स तत्पक्षरवोल वीक्षिणं स एष पक्षीति भणान्तमभ्यधात् / नयाऽदयनामति मा निराशतामसून् बिहातेयमत: पर परम् / / 118 // अन्वयः-स तत्पक्षरवोलवीक्षिणम् “एष स पक्षी" इति भणन्तं नलम् अभ्यधात्- "हे अदय ! एनां निराशताम् अति मा नय / अतः परम् इयं परम् असून विहाता // 128 / / / ____ व्याख्या--सः = नलः, तत्पक्षरवोर्ध्ववीक्षिणं = हंसपतत्रशब्दोपरिविलोकिनम्, एषः = समीपतरवर्ती, सः = पूर्व कृतोपकारः, पक्षी = विहगः, हंस इत्यर्थः / इति = एवं, भणन्तं = वदन्तं, नलं = नपधम्, अभ्यधात् = अभिहितवान् / कि तदित्याह - नयेत्यादि / हे अदय = हे निर्दय !, एनाम् = दमयन्ती, निराशतां = नैराश्यम्, अति मा नय = अत्यर्थ न प्रापय, कुत इत्यत्राऽऽह-- असूनिति / अतः परम् = एतादृशवाक्यात् अनन्तरम्, इयं = दमयन्ती, परं= केवलम्, असून् = स्वप्राणान्, विहाता = विहास्यति / / 128 / / अनुवादः-उस राजहंसने अपने पंखोंके शब्दसे ऊपर देखनेवाले और "यह वही पक्षी है" ऐसा कहनेवाले नलको कहा-'हे निर्दय ! इनको ज्यादा निराश मत करो, ऐसे वाक्यके अनन्तर ये अपने प्राणोंको ही छोड़ देंगी // 128 // टिप्पणी-तत्पक्षरवोलवीक्षिणं = पक्षयो रवः (10 त० ) / तस्य पक्षरवः (प० त०), तेन ऊवं वीक्षते तच्छीलः, तम् / तत्पक्षोलरवोर्ध्व + वीक्ष +णिनिः ( उपपद० ) + अम् / पक्षी = पक्षी स्तः यस्य सः, पक्ष+ इनिः ( नित्ययोग )+ सु / भणन्तं = भण+ लट् ( शतृ )+अम् / अभ्यधात्अभि+धा+लु+तिप्। अदय = अविद्यमाना दया यस्य सः, तत्सम्बुद्धौ ( नञ् बहु० ) / निराशतां = निर्गता आशा यस्याः सा निराशा ( बहु० ) तस्या भावः, तत्ता, ताम् / निराशा+तल+टाप् + अम् / नय = नी +लोट +सिप् / "ते प्राग्धातोः" इसके अनुसार उपसर्ग अतिका नी धातु के पहले ही