________________ मयमः सर्गः 365 व्याख्या-मम, श्रमः = दूत्यप्रयासः, अनया = एतया, चेतनया = बुद्धया, स्वरूपनिगू हनरूपयेति शेषः / फली = फलवान्, स्यादिति शेषः / परं बलीयसाबलवत्तरेण, वेधसा = देवेन, सा एव = तादृशी चेतना एव, अलोपि = नाशिता च / तथा हि --देवस्वरसात् = भाग्यस्वेच्छायाः, विनश्वरं विनाशितं, वस्तु = पदार्थ, सुरेश्वरः अपि = महेन्द्रः अपि, प्रतिकतुं = प्रतिविधातुं, पुनर्निर्मातुमिति भावः / ईश्वरो न = समर्थो न, किं पुनरन्यः ? // 1-26 / / अनुवाद:--मेरा श्रम ( दूत्यका प्रयास ) इस चेतनासे सफल होता परन्तु बलसम्पन्न भाग्यने उसीको नष्ट किया / दैवको अपनी इच्छासे विनाशित वस्तु. का महेन्द्र भी प्रतीकार करने के लिए समर्थ नहीं हैं / / 126 // टिप्पणी--फली = फल+इनिः+सु / बलीयसा = बल+ ईयसुन् +टा / अलोपिलुप+लुङ+ (कर्ममें) त / देवस्वरसात् स्वस्य रसः (ष० त०)। देवस्य स्वरसः, तस्मात् ( प० त०)। सुरेश्वरः = सुराणाम् ईश्वरः (10 त० ) / प्रतिकतुं = प्रति + कृ + तुमुन् / भवितव्यताको कोई भी नहीं बदल सकता है // 126 // इति स्वयं मोहमयोमिनिमितं प्रकाशनं शोचति नैषधे निजम् / __ तथाव्यथामग्नतदुद्दिवोर्षया दयालुरागाल्लघु हेमहंसराट् // 127 // अन्वयः -इति नैषधे मोहमयोमिनिमितं निजं स्वयं प्रकाशनं शोचति दयालुः हेमहंसराट् तथा व्ययामग्नतदुद्दिधीर्षया लघु आगात् / / 127 / / व्याख्या-इति = इत्थं, नैषधे = नले, मोहमयोमिनिर्मित = भ्रान्ति. विलासकृतं, निजं = स्वीयं, स्वयम् = आत्मना, प्रकाशनं = स्वरूपप्रकटनं, शोचति = शोकविषयं कुर्वति सति, दयालुः = कृपालुः, हेमहंसराट् = सुवर्णराजहंसः, तथा व्यथामग्नतदृद्दिधीर्षया = तादृगव्यथितनलोद्धारेच्छया, लघु = शीघ्रम्, आगात् = आगतः // 127 // अनुव- इस प्रकार भ्रान्तिके विलाससे किये गये स्वयम् अपने स्वरूपके प्रकाशनको लक्ष्य कर नलके शोक करनेपर दयालु सुवर्णमय राजहंस उस प्रकारसे दुःखित नलके उद्धारकी इच्छासे शीघ्र आ गया / / 127 // टिप्पणी-मोहमयोमिनिमितं = मोह एव मोहमयः ( मोह + मयट् ), स चाऽसौ ऊमिः ( कं० धा० ), तेन निर्मितं ( तृ० त० ), तत् / शोचति = शुच+ लट् (शतृ) +fङ / दयालुः दयत इति, दय धातु से 'स्पृहिगृहिपतिदयिनिद्रातन्द्राश्रद्धाभ्य आलुच्" इससे आलुच् प्रत्यय / “स्यायालुः कारुणिकः कृपालुः सूरतः