________________ नवमः सर्गः * है अर्थात चन्द्रसे भी अधिक सुन्दर है। इस कारणसे तुम मन्मथनाटिका ( कामको उद्दीप्त करनेवाली ) क्यों नहीं हो ? ( हो ही ) // 119 // .. ( नाटिकापसमें )-( हे प्रिये ! तुम ) प्रकाश रोमपङ्क्तिरूप सूत्रधारसे युक्त हो / तुम्हारे अङ्गहार ( नृत्यविशेष ) में नाटिकाका नायक ( मुख्य पात्र) प्रीतिको प्राप्त करता है, अर्थात् प्रसन्न होता है / द्विजराट् ( ब्राह्मण ) विदूषक (हँसानेवाला) नायकका क्रीडासहचर, शिखामणि (शिरके रत्नके सदृश आदरपात्र) है, इस कारणसे तुम मन्मयनाटिका ( कामदेवसे किया गया उपरूपकविशेष ) क्यों नहीं हो ? (हो ही ) // 119 // टिप्पणो-प्रकाशरोमाऽऽत्रलिसूत्रधारिणी-रोम्णाम् आवलिः (10 त० ) प्रकाशा चाऽसौ रोमाऽऽवलिः ( क० धा० ) / प्रकाशरोमाऽऽवलि: सूत्रम् इव ( उपमित० ) प्रकाशरोमाऽऽवलिसूत्रं धारयतीति तच्छीला, प्रकाशरोमाऽऽवलिसूत्र+धुन+णिनिः (उपपद.)+ डीप् + सु / नाटिकापक्षे-प्रकाशरोमाऽऽवलिरेव सूत्रधारः ( मुख्य नट. ) रूपक० / सः अस्या अस्तीति प्रकाशरोमावलिसूत्रधार+ इनिः + डीप् / अङ्गहारे = अङ्गे हारः ( स० त०), नाटिकापक्षेअङ्गस्य स्थानात् स्थानान्तरे हरणम् ( नयनम् ) अङ्गहार: "भावे" इस सूत्रसे घञ् / अङ्ग+हृञ् + घन ( उअपद )+डि / नायकः = "नायको नेतरि श्रेष्ठे हारमध्यमणावपि / " इति मेदिनी / रुचिम् = "रुचिः स्त्री दीप्तौ शोभायामभिध्वङ्गाऽभिलाषयोः / " इति मेदिनी / शिखामणिः = शिखायां मणिः ( स० त०), द्विजराड्विदूषकः = द्विजेषु राजत इति द्विजराड् ( चन्द्रः ), द्विज + राज्+ क्विप् ( उपपद० ) + सु'। तस्य विदूषकः ( ष० त०)। नाटिकापक्षेद्विजराड् = द्विजेषु ( द्विजातिषु, ब्राह्मणक्षत्रियवैश्येष्विति भावः ) राजते इति द्विजराड् = ब्राह्मणः / विदूषकः = विदूषकका लक्षण है-"कुसुमवसन्ताद्यभिधः कर्मवपुर्वेषभाषाद्यः / हास्य कर कलाविदूषकः स्यात्स्वकर्मज्ञः" / / ( सा० द० 3-42 ) मन्मयनाटिका = मन्मयस्य नाटिका (ष० त० ) / नाटिकापक्षेमन्मयकृता नाटिका ( मध्यमग्द. समास.)। इस पद्य में श्लेष और अमामें अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 119 / / / गिराऽनुकम्पस्त्र, दयस्व चुम्बनैः, प्रमोद शुश्रूषयित मया कुचो / निशेष चान्द्रस्य करोत्करस्य यन्मम त्वमेकाऽसि नलस्य जोवितम् / / 120 // अन्वयः--( हे प्रिये ! ) गिरा अनुकम्पस्व / चुम्बनः दयस्व। मया कुची