________________ 358 नैषधीयचरितं महाकाव्यम् रूवमधित्यका।" इत्यमरः / यहाँपर स्तनमें पर्वतका आरोप व्यङ्गय है। उत्तरार्द्धका तुम्हारे कुचकलशोंमें नखक्षत करना चाहता हूँ, यह भावार्थ है // 118 // . . नवर्तसे मन्मथनाटिका कथं ? प्रकाशरोमाऽऽवलिसूत्रधारिणी। तवाङ्गहारे रुचिमेति नायका शिखामणिश्च द्विजराड्विदूषकः / / 119 // अन्वयः-दमयन्तीपक्षे-(हे प्रिये ! त्वम् ) प्रकाशरोमाऽऽवलिमूत्रधारिणी ( असि ), तव अङ्गहारे नायको रुचिम् एति, तब शिखामणिश्च द्विजराड्विदूषकः ( अस्ति ), अतः मन्मथनाटिका कथं न वर्तसे ? ( वर्तस एव ) // . 119 / / नाटिकापक्षे-(हे प्रिये ! त्वम् ) प्रकाशरोमाऽवलिमूत्रधारिणी ( असि ) तव अङ्गहारे नायको रुचिम् एति, द्विजराइविपकश्च शिखामणिः ( अस्ति ), अतस्त्वं मन्मथनाटिका कथं न वर्तसे ? ( वर्तस एव ) // 119 / / व्याख्या-दमयन्तीपक्षे-(हे प्रिये ! त्वम् ) प्रकाशरोमाऽज्वलिसूत्रधारिणी = मूत्रसदृशप्रकाशलोमपङ्क्तिधारिका असीति शेपः / तव = भवत्या:, अङ्गहारे = कण्ठरूपाऽङ्गस्थितमुक्तामालायां, नायकः = मध्यमाणिक्यं, रुचि = शोभाम्, एति = प्राप्नोति / तव = भवत्याः, शिखामणिश्च = शिरोरत्नं च, द्विजराड्विदूषकः = चन्द्रनिन्दकः, चन्द्रान्मनोहरतर इति भावः / अस्तीति शेपः / अतस्त्वं यौवनाऽलङ्कारादियोगात्, मन्मथनाटिका - कामोद्दीपिका, कथं= केन प्रकारेण, न वर्तसे, = नो विद्यसे, वर्तसे एवेति भावः // 119 // नाटिकापक्षे - ( हे प्रिये ! त्वम् ) प्रकाशरोमाऽऽवलिमूत्रधारिणी = व्यक्त. लोमपङ्क्तिरूप मूत्रधारयुक्ता, असीति शेपः / तव = भवन्या:, अङ्गहारे = अङ्ग. विक्षेपे, नायकः = नाटिकायाः नायकः ( मुम्यपात्रम् ), मचिम् = अभिप्रीतिम्, एति = प्राप्नोति, द्विजराट् = ब्राह्मणः, विदूपकः = हास्यकरो नायकनर्मसचिवः, शिखामणिः = शिरारत्नम् इव आदरपात्रमिति भाव: अस्तीति गपः / अत: त्वं मन्मथनाटिका = मन्मथकृ ता नाटिका ( उपरूपकविणेपः ), मूत्रधारादियांगादिति शेपः / कथं = केन प्रकारण, न वर्तमे = नो विद्यमे : वर्नम एवेति भावः / / 119 / / अनुवाद:-( दमयन्तीपक्षमें ) -(हे प्रिये ! तुम ) व सदण व्यक लोमपङ्क्तिको धारण करती हो / तुम्हारे कण्ठम्य अङ्गमें स्थित मुक्ताहार नायक (मध्यमाणिक्य) शोभाको प्राप्त होता है। तुम्हारे शिरका रत्न, चन्द्रका निन्दक