________________ 354 नैषधीयचरितं महाकाव्यम् ममाऽसना भव मण्डनं, न न, प्रिये ! मदुरसङ्गविभूषणं भव / भ्रमाद् भ्रमावालपमङ्ग ! मृष्यता, विना ममोरः कतरत्तवाऽऽसनम् ? // 114 // अन्वयः-हे प्रिये ! मम आसनाऽऽर्द्ध मण्डनं भव, न न, मदुत्सङ्गविभूषणं भव / अङ्ग! भ्रमात भ्रमात् आलपं, मृष्यताम्, मम उरो विना कतरत् तव आसनम् ? / / 114 // व्याख्या-हे प्रिये = हे दयिते, मम, आसनाद्धे = सिंहाऽऽसनाऽर्द्धभागे, मण्डनं = भूषणं, भव = एधि, तत्र उपविशेति भावः / न न = नैतत् नका अत्यनुचितमिति भावः, किन्तु मदुत्सङ्गविभूषणं = मदङ्काऽलङ्करणं, भव = एरोध, मदङ्कमारोहेति भावः / तदपि नेत्याह-भ्रमादिति / भ्रमात् भ्रमात् आलपं = भ्रान्तेरालपितवान् भ्रान्तेरालपितवान्, मृष्यतां = क्षम्यतां, मम, उरो विना = वक्षो विना, कतरत् = किम् अङ्गं, तव = भवत्याः, आसनम् = उपवेशन• स्थानम् / / 114 // अनुवाद:-हे प्रिये | मेरे अर्धासनमें भूषण बनो ( अर्धासनमें बैठो ), नहीं नहीं, मेरी गोदमें अलङ्कार बनो ( मेरी गोदमें बैठो)। हे प्रिये ! मैंने भ्रमसे कहा, भ्रमसे कहां। क्षमा करो। मेरी छातीके विना कौन-सा अङ्ग तुम्हारा आसन होगा? // 114 // . टिप्पणी-आसनाखू = आसनस्य अर्द्ध, तस्मिन् (ष० त०)। मदुत्सङ्ग. विभूषणं = मम उत्सङ्गः ( 10 त० ), तस्य विभूषणम् (10 त० ) / भव = भृ+लोट् + सिप् / भ्रमात् भ्रमात् = हेतुमें पञ्चमी। “संभ्रमेण प्रवृत्ती यथेष्टेमनेकधा प्रयोगो न्यायसिद्धः” इससे संभ्रममें द्विरुक्ति / आलपम् = आङ् + लप + ल+मिप् / मृष्यताम् = मृष + लोट् ( भावमें ) + त। इस पदमें ममीके क्रमसे आधारवृत्तिके कथनसे पर्याय अलङ्कार है // 114 / / 1 अधीतपञ्चाशुगबाणवने ! स्थिता मदन्तबंहिरेषि चेदुरः। - स्मराऽऽशुगेभ्यो हृदयं विभेतु न प्रविश्य तत्तन्मय संपुटे मम // 115 // अन्वयः-अधीतपञ्चाऽऽशुगवाणवञ्चने ! मदन्तः स्थिता बहिः उरः एषि चेत्, तत् मम हृदयं त्वन्मयसंपुटे प्रविश्य स्मराऽऽशुगेभ्यो न बिभेतु // 115 // व्याख्या हे अधीतपञ्चाऽऽशुगबाणवञ्चने = हे अभ्यस्तकामशरप्रतारण. विद्ये ! भैमि !, त्वं, मदन्तः = मदभ्यन्तरे, स्थिता = विद्यमाना सती,