________________ 352 . नैषधीयचरितं महाकाव्यम् अनुवादः-(हे भैमि ! ) तुम अपने ओष्ठप्रान्तसे मन्दहास्यके लेशोंको सम्मानित करो। भौंहों के प्रान्तको विलाससे चञ्चल बनाओ / कटाक्षमार्ग में चलने वाले नेत्रको मेरी ओर विलाससे बलात्कारसे फैलाओ // 111 // टिप्पणी-सृक्वणा = "प्रान्तावोष्ठस्य सृक्वणी" इत्यमरः / संभावय = सं+भू + णिच् + लोट् + सिप् / लीलाचलं लीलया चल:, तम् ( तृ० त० ) / विधेहि-वि+धा+ लोट् + सिप् / अपाङ्गरथ्यापथिकीम् अपाङ्गस्य रथ्या (ष० त०) / पन्थानं गच्छतीति पथिकी, पथिन् शब्दसे "पथः कन्" इससे कन् प्रत्यय और षित् होनेसे स्त्रीत्वविवक्षामें "षिद्गौरादिभ्यश्च" इससे ङीष् / अपाङ्ग. रथ्यायां पथिकी, ताम् (स० त०) / मम="उपरि" शब्दके योगमें “षष्ठयतसर्थ प्रत्ययेन" इससे षष्ठी। सन्धेहि = सं+धा+लोट् + सिप् / अनेक क्रियाओंमें एक "त्वम्" यह कारक है अत: दीपक अलङ्कार है / उसका लक्षण है-"अप्रस्तुतप्रस्तुतयोर्दीपकं तु निगद्यते / अथ कारकमेकं स्यादनेकासु क्रियासु "चेत्"।।१११।। समापय प्रावृषमश्रुवि पुषां, स्मितेन विधाणय कौमुदीमुदः / दृशावितः खेलतु खञ्जनद्वयो, विकासि पकेरुहमस्तु ते मुखम् / / 112 / / अन्वयः-- ( हे प्रिये ! ) अश्रुविध्रुषां प्रावृषं समापय / स्मितेन कौमुदीमुदो विश्राणय / दृशो ( एव ) खञ्जनद्वयी इतः खेलतु, ते मुखं विकासि पङ्केरुहम् अस्तु // 112 // व्याख्या--अश्रुविषां = नयनजलबिन्दूनां, प्रावृष 3 वर्षतुम्, समापय = समाप्तां कुरु, त्वमितिशेषः, एवमुत्तरवाक्येष्वपि / प्रावट्समाप्तेः फलमाहस्मितेनेति / स्मितेन = मन्दहासेन, कौमुदीमुदः = चन्द्रिकासम्बन्धिनो हर्षान्, विश्राणय = वितर। दृशौ = नेत्रे एव, खञ्जनद्वयी - खञ्जरीटपक्षियुगम्, इतः = अस्मिन्, मयीति भावः / खेलतु = क्रीडां करोतु, प्रसरत्विति भावः / ते = तव, मुखं = वदनं, विकासि = विकस्वरं, पङ्केरुहं = कमलम्, अस्तु = भवतु, प्रसन्नं भवत्विति भावः // 112 // ___ अनुवादः-(हे प्रिये ! ) तुम अश्रुबिन्दुओंके वर्षासमयको समाप्त करो। ( मत रोओ)। तुम अपने मन्दहास्यसे मुझे चाँदनीके आनन्दोंका वितरण करो। तुम्हारे नेत्ररूप दो खञ्जन पक्षी मेरे ऊपर खेलें ( तुम मुझे देख लो ) और तुम्हारा मुख विकसित कमल हो। 112 // टिप्पणी-अश्रुविपुषाम् = अश्रूणां विपुषः, तासाम् (प० त० ) / "पृषन्ति, बिन्दुपृषता: पुमांसो विपुषः स्त्रियाम् / " इत्यमरः / समापय =