________________ नवमः सर्गः 351 वक्षःस्थले, निपत्य = पतित्वा, विमुखोत्पतिष्णुतां = पराङ्मुखोत्पतनशीलतां, कुचप्रतिहत्येति शेषः। व्रजन्ति वा = गच्छन्ति वा, अन्यथा कथमुपेक्षस इति भावः // 110 // ___ अनुवादः- (हे भैमि ! ) कोमल तुम कामदेवके बाणोंकी पीडाको कैसे सह रही हो? अथ वा कामदेवके बाण दृढ़तर स्तनोंसे आच्छादित तुम्हारे हृदयमें गिरकर पराङ्मुख होकर उछल जाते हैं / 110 // टिप्पणी-स्मरेषुबाधां = स्मरस्य इषवः (प० त० ), तेपां वाधा, ताम् (ष० त० ) / सहसे = सह+ लट् + थास्। वैसारिणकेतनस्य = विसरतीति तच्छीलो विसारी, वि+ सृ+णिनि: ( उपपद० )+सु। विसारी एव वैसारिणः, "विसारिणो मत्स्ये" इस सूत्रसे स्वाऽर्थ ( प्रकृत्यर्थ ) में अण् प्रत्यय / विसारिन् + अण् + सु / “मीनो वंसारिणोऽण्डजः" इत्यमरः / वैसारिणः केतनं ( ध्वजः ) यस्य सः, तस्य ( बहु० ) / द्रढीयःकुचसंवृते = अतिशयेन दृढी द्रढीयांऽसौ, दृढ + ईयसुन् + औ / “र ऋतौ हलादेर्लघो:" इससे ऋका 'र' आदेश / द्रढीयांसौ च तौ कुचौ ( क० धा० ), ताभ्यां संवृतं, तस्मिन् (तृ० त० ) / निपत्य = नि+पत+क्त्वा ( ल्यप् ) / विमुखोत्पतिष्णुतां = विपरीतं मुखं यषां ते विमुखाः ( वहु० ) / उत्पतन्तीति तच्छीला उत्पतिष्णवः, उद्+पत+ इणच् 'अलङ्कृञ्" इत्यादि सूत्रसे इष्णुच् प्रत्यय / विमुखाश्च ते उत्पतिप्णवः ( क० धा० ), तेपां भावः, ताम् विमुखोत्पतिष्ण +तल+टाप् -अम् / ब्रजन्ति = बज+लट् + झिः / / 110 // स्मितस्य संभावग सृक्वणा कणान, विधेहि लोलाचलमञ्चलं भ्रुवोः / अपाङ्गरथ्यापथिकों च हेलया प्रसह्य सन्धेहि दृशं ममोपरि // 111 // अन्वयः- (हे भैमि ! ) स्मितस्य कणान् मृक्वणा संभावय / भ्रुवो: अञ्चलं नीलाचलं विधेहि / तथा अपाङ्गरथ्यापथिकी दृशं मम उपरि हेलया प्रसह्य सन्धेहि / / 1.1 // व्याख्याः-स्मितस्य = मन्दहासस्य, कणान् = लेशान्, मृक्वणा = ओष्ठप्रान्तेन, संभावय = सम्मानय, त्वमिति शेपः, एवमुत्तरवाक्ययोरपि / भ्रुवोः = नेत्रलोम्नोः, अञ्चलं = प्रान्तं, लीलाचलं = विलासचञ्चलं, विधेहि = कुरु / तथा- अपाङ्गरथ्यापथिकी = कटाक्षमार्गसञ्चारिणी, दशं = नेत्रं, मम, उपरि= उपरिप्टान, हेलया = विलासेन, प्रसह्य = बलान्, “प्रसद्य" इति पाठान्तरे प्रसन्नीभूयेत्यर्थः / सन्धेहि = प्रसारयेत्यर्थः // 11 //