________________ नवमः सर्गः 349 तनोषि मानं मयिचेन्मनागपि, त्वयि श्रये तद् बहुमानमानतः / विनम्य वक्त्रं यदि वर्तसे कियन्नमामि ते चणि ! तदा पदाऽवधि // 10 // अन्वयः-हे चण्डि ! मयि मनाक् अपि मानं तनोषि चेत्, तत् त्वयि आनतः ( सन् ) बहुमानं श्रये / ( किञ्च ) वक्त्रं कियत् विनम्य वर्तसे यदि, तदा ते पदाऽवधि नमामि / / 108 // व्याख्या-हे चण्डि = हे अत्यन्तकोपने !, मयि = विषये, मनाक अपि = ईषत अपि, मानम् = अभिमानं, रोषमिति भावः / तनोषि चेत् = करोषि यदि, तत् = तर्हि, त्वयि = भवत्यां विषये, आनतः = नम्रः सन्, बहुमानं = सम्मानम्, अतिकोपं चेति व्यज्यते / श्रये = आश्रये, कुर्वे इति भावः / किञ्च वक्त्रं = मखं, कियत = किश्चित, विनम्य = विनमय्येत्यर्थः, नम्रीकृत्येति भावः / वर्त से यदि = विद्यसे चेत्, तदा = तर्हि, ते = भवत्याः, पदावधि = पादपर्यन्तं, नमामि = प्रणमामि / बहुना मानेनाऽल्पमानं, बहुना नमनेन चाऽल्पं नमनं निवारयितुमिच्छामीति भावः // 108 / / _अनुवादः-हे अतिकोपशीले ! मुझमें थोड़ा भी मान (कोप ) करती हो तो तुममें नम्र होकर बहुत संमान करता हूं। मुखको कुछ झुकाकर रहती हो तो मैं तुम्हारे चरणोंतक झुकता हूँ॥ 108 // टिप्पणी - बहुमानं =बहुश्चाऽसौ मानः, तम् ( क० धा० ) / श्रये श्रिञ् + लट् + इट् / विनम्य = वि+नम् + क्त्वा (ल्यप् ) / यहाँपर णिचका अर्थ अन्तर्भावित है / पदाऽवधि = पदम् अवधिः यस्मिन् ( कर्मणि ) ( बहु० ), क्रि० वि० / नमामि = नम् + लट + मिप् / हे दमयन्ति ! तुम थोड़ा मान ( प्रणयकोप ) करोगी तो बहुत संमानसे और मुखको कुछ झुकाकर रहोगी तो मैं तुम्हारे चरणोंतक झुककर तुम्हारे मान ( क्रोध ) को हटाना चाहता हूँ यह अभिप्राय है / 108 // . प्रभुत्वभम्नाऽनुगृहाण वा न वा, प्रणाममात्राऽधिगमेऽपि क: श्रमः ? / क्व याचतां कल्पलताऽसि मां प्रति क्व दृष्टिवाने तव बद्ध मुष्टिता // 109 // अन्वयः-(हे भैमि ! ) प्रभुत्वभूम्ना अनुगृहाण वा, न वा, ( किन्तु) प्रणाममात्राऽधिगमे अपि क: श्रमः ? याचतां कल्पलता असि क्व? मां प्रति दप्टिदाने अपि तव बद्धमुप्टिता क्व ? // 106 // ___ व्याख्या -- प्रभुत्वभूम्ना = प्रभुत्वमहत्त्वेन, अनुगृहाण वा = अनुग्रहं कुरु वा, न अनुगहाण वा=नाऽनुग्रहं कुछ वा, किन्तु, प्रणाममात्राऽधिगमे अपि = प्रणति