________________ 348 नैषधीयचरितं महाकाव्यम् मिप् / भवदध्रिपङ्कजद्वयोरजोभिः = अङ्ग्री पङ्कजे इव ( उपमित० ) / भवत्या अङ्ग्रिपङ्कजे (प० त० ), तयोर्द्वयी ( 10 त०), तस्या रजांसि, तैः ( 10 त० ) / “समम्" के योगमें तृतीया। आत्ममौलिना = आत्मनो मौलि:, तेत ( ष० त० ) / इस पद्यमें सहोक्ति अलङ्कार है // 106 // मम त्वदच्छाऽनि नखाऽमृतातेः किरीटमाणिक्यमयूखमञ्जरी। उपासनामस्य करोतु रोहिणी त्यज त्यजाऽकारणरोषणे ! रुषम् / / 107 // अन्वयः-हे अकारणरोषणे ! रोहिणी मम किरीटमाणिक्यमयूखमञ्जरी रोहिणी अस्य त्वदच्छाऽज्रिनखाऽमृतद्युतेः उपासनां करोतु / रुषं त्यज त्यज // 107 // ___ व्याख्या-हे अकारणरोषणे = हे निहेतुककोपने !, रोहिणी = लोहितवर्णा, मम, किरीटमाणिक्यमयूखमञ्जरी = मुकुटपद्मराग़किरणदीप्तिः, संव रोहिणी = चन्द्रप्रिया तारा, अस्य = पुरःस्थितस्य, त्वदच्छाऽज्रिनखाऽमृतद्युतेः = भवनिर्मलचरणनखरचन्द्रस्य, उपासनां - सेवां, करोतु, रोहिण्याश्चन्द्रसेवा समु. चितैवेति भावः / अतः रुष-क्रोध, त्यज त्यज = अभीक्ष्णं त्यजेति भावः // 107 / / __ अनुवादः-कारण के न रहनेपर भी हे क्रोध करनेवाली रोहिणी ( लाल वर्णवाली ) मेरे मुकुटके पद्यरागमणिकी किरणकी दीप्तिरूप रोहिणी ( चन्द्रपत्नीतारा) इस तुम्हारे निर्मल चरणके नखरूप चन्द्रकी सेवा करे / क्रोधको छोड़ो छोड़ो। 107 // टिप्पणी-अकारणरोषणे = रोषतीति तच्छीला रोषणा, रुष धातुसे "क्रुधमण्डाऽर्थेभ्यश्च" इससे 'युच ( अन ) प्रत्यय + टाप+सु / अविद्यमानं कारणं यस्मिन् (नबह०), अकारणं रोषणा, तत्सम्बुद्धौ ( सुप्सुपा० ) / रोहिणी = रोहित शब्द से "वर्णादनुदात्तात्तोपधात्तो नः" इससे डीप और तकारके स्थान में नकार आदेश / किरीटमाणिक्यमयूखमञ्जरी = किरीटे माणिक्यानि ( स० त०), तेषां मयूखा: (10 त० ), तेषां मञ्जरी ( प० त०)। मञ्जरीका सादृश्य अर्थमें दीप्तिमें लक्षणा है। त्वदच्छाघ्रिनखाऽमृतद्युतेः अफ़ेर्नखः (प० त०), अच्छश्चाऽसौ अध्रिनखः ( क० धा० ) / अमृतं द्युतिर्यस्य सः ( बहु० ) / तव अच्छाज्रिनख: (10 त० ), स एव अमृतद्युतिः, तस्य ( रूपक० ) / त्यज त्यज = त्यज + लोद + सिप / "नित्यवीप्सयोः" इससे नित्य अर्थमें द्वित्व / इस पद्यमें रूपक अलङ्कार है // 107 //