SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः 73 सेनामुख में स्थित नलके घासवारोंकी दो सेनाओंने कुतूहलसे मिथ्या युद्धका अभिनय किया // 68 // . टिप्पणी-प्रबीच्छ-प्रति+इ+लोट+सिप् / प्रहर-प्र+ह+लोट् + सिप् / भाषिणी = भाषेते तच्छीले, भाष + णिनि+ओ। परस्परोल्लासितशल्यपल्लवे = "परस्परम्" यहाँपर पर शब्दसे वीप्सा में द्वित्व होकर “कस्कादिषु च" इससे सत्व हुआ है / परस्परम् उल्लासितानि ( सुप्सुपा० ) / शल्यानि पल्लवानि इव ( उपमित० ) "शल्यं तोमरम्" इत्यमरः परस्परोल्लासितानि शल्यपल्लवानि याभ्यां ते ( बह० ) / नासीरगते = नासीरं गते (द्वि. त० ), "सेनामूखं तु नासीरम्" इत्यमरः / सादिवले = अवश्यं सीदन्तीति सादिनः, "षद्ल विशरणगत्यवसादनेषु" धातुसे "आवश्यकाऽधमयॆयोणिनिः" इससे णिनि / “अश्वारोहास्तु सादिनः" इत्यमरः / सादिनां बले (10 त.)। मृषामृधं = "मृधमास्कन्दनं संख्यम्" इत्यमरः / वितेनतुः = वि-उपसर्गपूर्वक "तनु विस्तारे" धातुसे लिट् + तस ( अतुस), एत्व और अभ्यास लोप / इस पद्य में उपमा अलङ्कार है / / 68 // प्रयातुमस्माकमियं कियत्पदं षरा तवाम्भोधिरपि स्थलायताम् / इतीव बाहेनिजवेगवपितः पयोधिराधक्षममत्पितं रजः // 6 // अन्वयः- इयं धरा अस्माकं प्रयातुं कियत्पदर, तत् अम्भोधिः मपि स्थलायताम् इति इव निजवेगदर्पितः वाहः पयोधिरोधक्षम रज उत्थितम् // 69 // व्याख्या-इयम् = एषा, धरा - भूः, अस्माकं = धावताम् अश्वानाम्, प्रयातुं = प्रस्थातुं, कियत्पदं = किपरिमाणं स्थानं, भवेदिति शेषः / न किञ्चिपर्याप्तमित्यर्थः / तत् = तस्मात, कारणात्, अम्भोधिः अपि = समुद्रः अपि, स्थलायतां = स्थलवत आचरतु, भूरेव भवतु इति भावः / इति व = इति मत्वा इव, निजवेगर्पितः = स्वजवदर्पयुक्तः, वाहैः = अश्वः, पयोधिरोधक्षम= समुद्राच्छादनसमर्थ, रजः = धूलिः, उत्थितम् - उत्थापितम् "उद्धतम्, उद्धृतम्" इति पाठान्तरयोरपि अयमेवाऽर्थः // 69 // ___ अनुवादा-'यह पृथ्वी हम लोगोंके प्रस्थानके लिए कितने पगोंके लिए होगी? इस कारण समुद्र भी स्थल हो जाय मानों ऐसा विचार कर अपने वेगसे दर्प करनेवाले घोड़ोंने समुद्रको आच्छादन करनेके लिए पर्याप्त धूल उड़ा दी // 69 / / टिप्पणी-प्रयातुं प्र+या+तुमुन् / कियत्पदं = कियन्ति पदानि यस्मिन् (कर्मणि ) तबथा तथा (बहु०)। अम्भोधिः = अम्मांसि धीयन्ते अत्र इति
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy