________________ 74 __ नैषधीयचरितं महाकाव्यम् अम्भस+धा+किः / स्थलायतां = स्थलवत् आचरतु "कर्तुः क्या सलोपश्च" इससे क्यङ्, स्थल+क्य+लोट-त / निजवेगदपतः - दर्पः संजातो येषां ते दर्पिताः, "दर्प" शब्दसे "तदस्य संजातं तारकादिभ्य इतच्" इससे इतच्प्रत्यय / निजश्वाऽसो वेगः ( क० धा० ), तेन दर्पिताः, तः ( त० त०)। पयोधिरोधक्षम पयांसि धीयन्ते अस्मिन् पयोधिः, पयस्+धा+किः / पयोधे रोधः (10 त०), तस्मिन् क्षमम् ( स० त.)। रजः = "पांशुर्ना न द्वयोरजः" इत्यमरः / उत्थितम् =उद्+ स्था+क्तः, यहां णिचका अर्थ अन्तर्भावित है / इस पद्यमें उत्प्रेक्षा अलङ्कार है / 69 // हरेर्यदक्रामि पर्वककेन खं पदंश्चतुर्भिः क्रमणेऽपि तस्य न। प्रपा हरीणामिति ननिताननेन्यवर्ति तेरधनभः कृतक्रमः // 70 // अन्वयः-“यत् खं हरेः एककेन पदा अकामि, तस्य चतुभिः पदैः क्रमणे अपि हरीणां नः त्रपा" इति नम्रिताऽऽननः अर्धनभः कृतक्रमः तैः न्यवति / / 70 / ' व्याख्या-यत्, खम् = आकाशं, हरेः = विष्णोः, एककेन = एकाकिना, असहायेन एकेनेति भावः, पदा-पादेन, अक्रामि अलङ्घि, तस्य = खस्य, चतुभिः चतुःसंख्यकः, पद पादः, क्रमणे अपि-लङ्घने कृते अपि, हरीणां वाजिनां, विष्णूनां चेति गम्यते, नः = अस्माकं, त्रपालज्जा, एकस्य हरेः एकाकिना पदेन यत् खं लचितं, तस्य बहूनां हरीणाम् ( अश्वानां, विष्णूनां वा ) चतुभिः पदैर्लङ्घने लज्जेति भावः / इति अस्मात् कारणात् इव, ननिताननः अवनतीकृतमुखः, तथा अद्धनभ:कृतक्रम. अर्द्धाकाशविहितपादविक्षेपः, त: हरिभिः, न्यवति = निवृत्तम् / एतेन प्लुतगतिरुक्ता तत्र गगनलङ्घनस्य संभवादिति भावः / / 70 / / अनुवादः-"जिस आकाशका विष्णुके एक चरणने लङ्घन किया था उस(आकाश ) का चार चरणोंसे लडन करनेपर भी हरि ( घोड़े अथवा बहुतसे हरि ) हम लोगोंको लज्जा है" मानों इस कारणसे नम्र मुख करनेवाले तथा आधे आकाशमें चरणविक्षेप करनेवाले वे लोग लौट गये। टिप्पणी-खं"नभोऽन्तरिक्षं गगनमनन्तं सुखवम खम् / / " इत्यमरः / एककेन = एक एव एककः, तेन 'एक' शब्दसे "एकादाकिनिच्चाऽसहाये" इस सूत्रमें चकारका पाठ होनेसे कन् प्रत्यय / पदा="पाद" शब्दकी टा विभक्ति में "पदन्नोमास्हृन्निशसंन्यूषन्दोषन्यकञ्छकन्नुदन्नासञ्छस्प्रभृतिषु" इस सूत्रसे पद् आदेश ! अक्रामि = क्रम + लुङ, ( कर्म में ) + त / यहाँपर "नोदात्तोपदेशस्य