________________ 72 नषधीयचरितं महाकाव्यम् कालात, ताभिः = पूर्वोक्ताभिः, जनदृष्टिवृष्टिभिः लोकदृष्टिपात:, सह एव = समम् एव, पुरः = नगरात्, बहिः = बहिर्गतः, अभूत् = अवतिष्ट // 67 / / अनुवाद:- अनन्तर चन्द्रमाके सदृश कान्तिसे सम्पन्न, इन्द्रके समान पराक्रमी नल वायुसे पढ़नेके योग्य वेगवाले घोडेपर आरूढ होकर अल्प क्षणमें ही जनोंके दृष्टिपातोंके साथ ही शहरसे बाहर हो गये / / 67 // टिप्पणी-क्षणदापतिप्रभ;=क्षणं ददातीति क्षणदा, क्षण-उपदपूर्वक "डदार दाने" धातुसे "आतोऽनुपसर्गे कः" इस सूत्रसे क प्रत्यय और टाप् / (उपपद०)। "निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा।" इत्यमरः / क्षणदायाः पतिः (10 त० ) / क्षगदापतेरिव प्रभा ( कान्तिः ) यस्य सः ( व्यधिकरणबहु० ) / पुरुहूतपौरुषः = पुरुभिः (बहुभिः) हूतः ( आकारितः ), इति पुरुहूतः (तृ० त०) "पुरुहूतः पुरन्दरः" इत्यमरः / प्रभञ्जनाऽध्येयजवेन = अध्येयः जवः यस्य सः (बहु० ) प्रभञ्जनेन अध्येयजवः, तेन (त० त० / / वाजिना = बहिर्भवन क्रियामें "साधकतमं करणम्" इस सूत्रसे करणसंज्ञा होकर तृतीया। जनदृष्टिवृष्टिभिः = दृष्टीनां वृष्टयः (0. त०)। जनानां दृष्टिवृष्टयः, ताभिः (ष. त०)। "सह" पदके योगमें तृतीया / पुर:-"अपपरिबहिरसवः पञ्चम्या" इस सत्रमें पञ्चमी समासका विधान होनेसे पञ्चमी / अभूत् - भू+लुङ्+ तिप / इस पद्यमें "क्षणदापतिप्रभः" "पुरुहतपौरुषः" इन दो स्थलोंमें उपमा और अश्ववेगका प्रभजनसे अध्येयजवत्वका सम्बन्ध न होकर भी सम्बन्धकी उक्तिम अतिशयोक्ति इन दो अलङ्कारोंकी संसृष्टि है / / 67 // ततः प्रतीच्छ प्रहरेति भाषिणी परस्परोल्लासितशल्यपल्लवे / मषामधं सादिवले कुतूहलानलस्य नासीरगते विनितुः॥ 68 / / अन्वयः- तत: "प्रतीच्छ प्रहर" इति भाषिणी परस्परोल्लासितशल्यपल्लवे नलस्य नासीरगते सादिवले : - लात् मृषामृधं वितेनतुः // 68 // व्याख्या-तत: = पुरा, 'मनाऽन्तरं, प्रतीच्छ = गहाण, मच्छस्त्रप्रहारं स्वाऽङ्गे स्वीकुविति भावः, प्रहर = मयि प्रहारं कुरु, इति = एवं, भाषिणी - भाषमाणे, परस्परोल्ला स्तिशत्यपरलवे = अन्योन्यप्रसारिततोमरा, नलस्य = नंषध्यस्य, नासीरगते = सेनामुखप्राप्ते, सादिबले = तुरङ्गसन्ये, कुतूहलात = कोतुकात्, मृषामृधं =मिथ्यायुद्ध, युद्धनाटकमित्यर्थः, वितेनतुः चक्रतुः // 6 // अनुवादः-नगरसे बाहर निकलनेके अनन्तर ' मेरा शस्त्रप्रहार ले लो, प्रहार करो" ऐसा भाषण करते हुए परस्पर पल्लवके समान तोमरको उठाते हुए नलके