SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः नल: नैषध्यः, महारयम् = अतिशयजवं, हयम् = अश्वम्, अलंकृत्य = भूष पक्ष्मभिः = हर्षनिश्चलतरनेत्रलोमभिः, नगराऽऽलयः = पुरनिवासिभिः, लोकः = जनः, व्यलोकि = विलोकितः, विस्मयहर्षाभ्यामिति शेषः // 66 // अनुवादा-घडसवारीके योग्य वेशसे सुन्दर और बड़े वेगवाले घोडे को अलंकृत कर चलते हुए नलको हर्षसे निश्चेष्ट नेत्रलोमवाले नगरवासी लोगोंने देखा // 66 // टिप्पणी-वाहवाहोचितवेषपेशल: = उह्यते अनेन इति वाहः, "वह प्रापणे" धातुसे "हलश्च" इस सूत्रपे करणमें घम् / “वाजिवाहाऽर्वगन्धर्वहयसैन्धवसप्तयः / इत्यमरः / वहनं वाहः, "वह" धातुसे "भावे" सूत्रसे भावमें घम् / वाहस्य वाहः (10 त० ) तस्मिन् उचितः ( स० त०)। वाहवाहोचितश्चाऽसो वेषः (क० घा०), तेन पेशल: ( तृ० त०) / "चारो दक्षे च पेशलः" इत्यमर। महारयं = महान् रयो यस्य सः महारयः, तम् (बहु०)। अलंकृत्य = अलं++परवा ल्यप् ) / चलन् = चल+लट् ( शतृ ) / प्रमोदनिष्पन्दतराऽक्षिपक्ष्मभिःनिर्गतः स्पन्दो येभ्यस्तानि निष्पन्दानि ( बहु० ) / अतिशयेन निष्पन्दानि निष्पन्दतराणि, 'निष्पन्द' शब्दसे "द्विवचनविभज्योपपदे तरबीयसुनौ" इस सूत्रसे तरप् प्रत्यय / अक्ष्णोः पक्ष्माणि ( ष० त०)। निष्पन्दतराणि अक्षिपक्ष्माणि येषां ते निष्पन्दतराऽक्षिपक्ष्मणः (बहु० ) / प्रमोदेन निष्पन्दतराऽक्षिपक्ष्मणः, तः . (तृ० त०) / नगराऽऽलयः = नगाः सन्ति अस्मिन्निति नगरम्, 'नग' शब्दसे "नगपांसुपाण्डुभ्यश्व" इससे र प्रत्यय / नगरम् आलयो तेषां ते, तः ( बहु०)। व्यलोकि = वि-उपसर्गपूर्वक "लोक दर्शने" धातुसे लुङ्+त (कर्ममें ) इस पद्यमें वृत्यनुप्रास अलङ्कार है / / 66 // क्षणादथेष क्षणदापतिप्रभा प्रभञ्जनाऽध्येयजवेन वाजिना। सहैव ताभिजनदृष्टिवृष्टिभिर्बहिः पुरोऽभूत्पुहूतपोषः // 17 // अन्वयः -अथ क्षणदापतिप्रभः पुरुहू तपौरुषः एषः प्रभञ्जनाऽध्येयजवेन वाजिना क्षणात् ताभिः, जनदृष्टिवृष्टिभिः सह एव पुरः बहिः अभूत् // 67 // - व्याख्या-अथ = लोकविलोकनाऽनन्तरं, क्षणदापतिप्रभः = चन्द्रसदृशः, सुन्दर इत्यर्थः, पुरुहूतपौरुषः = इन्द्रसमपुरुषाऽर्थयुक्तः, एषः = अयं, नन इत्यर्थः / प्रभञ्जनाऽध्येयजवेन = वायुशिक्षणीयवेगेन, बाजिना = अश्वेन, क्षणात् = अल्प
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy