________________ 34. मेषधीयचरितं महाकाव्यम् मनुवादः- इन्द्र आदि दिक्पालों के दूतभावसे हृदयमें स्थिर किये गये उस विप्रलम्मशृङ्गारने इस प्रकार प्रिया ( दमयन्ती) की करुण उक्तियोंसे अत्यन्त उबुद्ध होकर राजा नलको सामीप्य होनेपर भी कुछ कालतक फिर उन्मत्त बना डाला // 11 // टिप्पणी-दिगीशदूत्येन = दिशाम् ईशा: ( 10 त० ), तेषां दत्यं, तेन (10 त०)। वियोगमन्मथः = वियोगस्य मन्मथः (10 त०)। प्रियाकाकुभिः - प्रियायाः काकवः, ताभिः (ष० त०)। उद्भ्रान्तम् = उद्+नमु+ क्तः+ अम् / अजीजन = जन्+णिच् + लु+तिप् // 101 // महेन्द्रदूत्यादि समस्तमात्मनस्ततः स विस्मृत्य मनोरथस्थितः। रियाः प्रियाया ललितः करम्बिता विकल्पयन्नित्यंमलीकमालपत् // 102 // अन्वयः- ततः स आत्मनो महेन्द्रदूत्यादि समस्तं विस्मृत्य मनोरथस्थितः ललित: करम्बिता: प्रियायाः क्रियाः विकल्पयन् इत्थम् अलीकम् आलपत् // 10 // व्याख्या-अथोन्मादाऽनुभावो नलस्य प्रलापः प्रवृत्त इत्याह-महेन्द्रेति / ततः = अनन्तरम्, उन्मादाऽनन्तरमिति भावः, सः = नल:, आत्मनः = स्वस्य, महेन्द्रदत्यादि- इन्द्रदौत्यादिकं. समस्तं = सकलं कृत्यम् / विस्मृत्य = प्रस्मृत्य, मनोरथस्थितैः = अभिलाषस्थितः, ललितः = विलासः, करम्बिताः = मिश्रिताः, प्रियायाः = दयितायाः दमयन्त्या:, क्रियाः = शृङ्गारचेष्टाः, विकल्पयन - आलोचयन्, "वितर्कयन्" इति पाठान्तरे अनेकप्रकारेण संभावयन इत्यर्थः / इत्थम् = अनेन प्रकारेण, वक्ष्यमाणरूपेणेति शेषः। अलीकम् %D अबुद्धिपूर्वकम्, आलपत् = अवोचत् // 102 // अनुवादः - उन्मादके अनन्तर नल अपने इन्द्रके दौत्य आदि समस्त कृत्यको भूलकर अभिलाषोंमें स्थित विलासोंसे मिश्रित दमयन्तीकी शृङ्गारचेष्टाओं को सोचते हुए अज्ञानपूर्वक कहने लगे // 102 // टिप्पणी-महेन्द्रइत्यादि = महांश्चाऽसौ इन्द्रः (क० धा० ) / दूत्यम् आदिर्यस्य तत् ( बहु० ) / महेन्द्रस्य दूत्यादि, तत् (10 त०)। विस्मृत्य = वि+स्मृ + क्त्वा ( ल्यप् ) / मनोरथस्थित: मनोरथे स्थिताः, तैः (स० त०)। आलपत् = आङ्+लप+ल+तिप् / नल उन्मादपूर्वक प्रलाप करने लगे यह भाव है // 102 // अयि प्रिये ! कस्य कृते विलप्यते ? विलिप्यते हा ! मुखमबिन्दुभिः / / पुरस्त्वयालोकि नमन्त्रयं न कि तिरश्चलल्लोचनलोलया नलः? // 103 //