________________ नवमः सर्गः मे = मम, हताऽसुमिः = विफलप्राणः; त्वत्प्राप्त्यभावेनेति शेषः, समम् एव = सह एव, मा गमः = नो निर्गच्छ // 100 // ___ अनुवाद:-( हे नाथ ! ) मेरा यह हृदय विदीर्ण होना चाहता है, इस कारण हे याचकोंके कल्पवृक्ष ! मैं आपसे कुछ प्रार्थना करती हूँ। हृदयमें भेदनरूप द्वार पाकर आपको न पानेसे निष्फल मेरे प्राणों के साथ प्राणके समान आप मत जाय / / 100 / / टिप्पणो-आन्तरम् = अन्तरे भवम्, अन्तर+अण+सु / विदरीतम् = वि+दृ+तुमुन्, "वृतो वा" इससे इट्का दीर्घ ! आदरि आदरः अस्याऽस्तीति, आदर+ इनिः+ सु / अर्थिकलाम-अर्थिनां कल्पद्रुमः, तत्सम्बुद्धौ (ष० त०)। अर्थ ये = अर्थ+णिच् + इट् / प्राणसमः-प्राणः समः (तृ० त० ) / भिदाम् भेदनं भिदा. ताम् "षिद्भिदादिभ्योऽ" इससे अङ / भिद्+अ+ टाप् + अम् / हताऽसुभिः हताश्च ते असवः, तः ( क धा० ) / मा गमः = माङ्के योगमें गम् धातुसे लु+सिर "पुपादि." इत्यादिसे छिलके स्थान में अङ् आदेश / "न माङयोगे" इससे अट आगमका अभाव / मेरे प्राणोंके उत्क्रमण समयमें दूसरे जन्ममें भी आपको पाने की इच्छा करनेवाली मेरे हृदयसे आपको नहीं जाना चाहिए यह भाव है / भगवान ने भी कहा है___ 'यं यं वाऽपि स्मरन्भावं त्यजत्यन्ते कलेवरम् / तं तमेवैति कौन्तेय ! सदा तद्भावभावितः // '. गीता ( 8-6 ) / इति प्रियाकाकुभिरुन्मिषन्भृशं दिगोशदूत्येन हदि स्थिरीकृतः / नृपं स योगे पि वियोगमन्मयः क्षणं तमुज्रान्तमजोजनत्पुनः / / 101 // अन्त्रयः - दिगीशदूत्येन हृदि स्थिरीकृत: स वियोगमन्मयः इति प्रियाकाकुभिः भृशम् उन्मिषन् (स) तं नृपं योगे अपि क्षणं पुनः उद्भ्रान्तम् आजीज नत् // 101 // व्याख्या-दिगीशदूत्येन = दिक्पालदूतभावेन, हृदि = हृदये, स्थिरीकृतः= निरुद्धः, सः = पूर्वोक्तः, वियोगमन्मथः = विरहमदनः, विप्रलम्भशृङ्गार इत्यर्थः / इति = इत्थं, प्रियाकाकुभिः = दमयन्तीकरुणोक्तिभिः / भृशम् = अत्यर्थम्, उन्मिषन् = उद्बुद्धः सन्, तं = पूर्वोक्तं, नृपं = राजानं नलं, योगे अपि = सन्निधाने अपि, क्षणं = कंचित्कालं, पुनः = भूयः, उद्भ्रान्तम् = उन्मत्तचित्तम्, अजीजनत् = जनितवान्, अकार्षीदिति भावः / / 101 //