________________ नेषषीयचरितं महाकाव्यम् अनुवाब:-अथवा प्रतिदिन मेरे ही आंसुओंकी वृष्टिसे हठात् वर्षा ऋत होनेपर इन्द्र आदि देवता अच्छी तरहसे सोकर मेरे विलापके वचनोंको कैसे सुनेंगे? अत एव मेरा विलापवाक्य कैसे अरण्यरोदनके समान न होगा ? // 96 // __ टिप्पणी-अहर्दिवम् = अहनि च दिवा च ( द्वन्द्व ), "अचतुर०' इत्यादि सूत्रसे अच्प्रत्ययान्त निपात / अश्रुदुर्दिनः = अश्रुभिः दुर्दिनानि, तै: (तृ० त०)। वर्षासु ऋतौ = "ऋत्यकः" इससे प्रकृतिभाव / "स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षाः" इत्यमरः / सुषुप्य = सु+सुप् + क्त्वा ( ल्यप् ), "वचिस्वपि०" इत्यादिसे संप्रसारण “सुविनिय॑ः सुपिसूतिसमाः" इससे षत्व / वर्षाकालमें चार मासतक भगवान् विष्णु शयन करते हैं उसी तरह यहाँपर अन्य देवताओंके शयनका आरोप किया गया है / शृण्वन्तु = श्रु+लोट् + झिः / अरण्येरुदितम् = "क्षेपे" इस सूत्रसे समास, "तत्पुरुषे कृति बहुलम्" इससे अलुक् / इस पद्यमें देवताओंके शयनसे सम्बन्ध न होने पर भी उसकी उक्ति से अतिशयोक्ति है, उसका दमयन्तीके विलाप वाक्योंका अरण्यरोदन असंभव होनेसे सादश्यका आक्षेप होकर निदर्शना अङ्ग है इस प्रकार सङ्कर अलङ्कार है // 96 // इयं न ते नय! दृक्पथाऽतिथिस्त्वदेकतानस्य जनस्य यातना : ह्रदे ह्रदे हा ! न कियद् गवेषित: स वेषसाऽगोपि खगोऽपि वक्ति यः // 97 / / अन्वयः -हे नैषध ! इयं त्वदेकतानस्य जनस्य यातना ते दक्पथाऽतिथिः न, यः खग: वक्ति सः अपि वेधसा अगोपि, हृदे हदे अपि कियत् न गवेषितः ? हा ! / / 97 / / व्याख्या-हे नैषध = हे नल :, इयम् = एपा, त्वदेकतानस्य = त्वत्परस्य, जनस्य = प्रियाजनस्य, ममेति भावः / यातना= तीव्र वेदना, ते = तव, दृक्पथा:तिथि: न = नेत्रगोचर: न, देशविप्रकादिति भावः / किञ्च यः, खगः = पक्षी हंसः, वक्ति = भापते, नलाय मद्यातनां निवेदयति, इति भावः / सः अपि = हसः अपि, वेधसा= ब्रह्मदेवेन, अगोपि = गुप्तः, क्वाऽपीति शेपः / हदे हदे = प्रति हृदम् अपि, किया न गवेपितः = कतिवारं न मागित:, हा = मम शोच्यत इति भावः / / 97 / / - अनुवादः- हे नल ! तुममें तत्पर इस जनकी ( मेरी ) यह तीव्र वेदना नममे देवी गई नहीं है, जो पक्षी ( हंस ) तम्हें निवेदन करता उसे भी ब्रह्माजीने कहीं छिपा दिया। उसे कई तालाबों में कितनी बार नहीं ढूंढा है ! हाय ' // 97 / /