________________ नवमः सर्गः सती, मृदूनि = कोमलानि, परहृदयद्रावणानि, परिदेवितानि = "विलापवचनानि, व्यधात् = अकार्षीत् // 7 // अनुवादः-अनन्तर नलकी प्राप्तिमें प्रतिबन्धका निश्चय होनेसे उपतप्त दमयन्ती उन्मादयुक्त, आँसुओंको गिराती हुई, धैर्यसे रहित, त्वरा करती हुई, इच्छासे रहित और तत्त्वनिश्चय करनेकी शक्तिसे रहित होती हुई कोमल विलाप करने लगीं // 87 // टिप्पणी -प्रियाऽवाप्तिविघातनिश्चयात् = प्रियस्य अवाप्तिः (10 त० ), तस्या विघातः (10 त० ), तस्य निश्चयः, तस्मात् (10 त० ) / दूना = दु + त + टाप् / गतक्षमा= गता क्षमा यस्याः सा ( बहु० ) / ससंभ्रमा = संभ्रमेण सहिता ( तुल्ययोगबहु०) / लुप्तरतिः = लुप्ता रतिः यस्याः, सा ( बहु० ) / स्खलन्मतिः = स्खलन्ती मतिः यस्याः, सा ( बहु० ) / व्यधात् = वि + धा + लुङ् + तिम् / इस पद्य प्रिय ( नल ) की प्राप्तिके विघातसे उत्पन्न चिन्ता, विषाद और उद्भ्रम आदि भाव हैं // 7 // त्वरस्व पश्शेषुहुताशनाऽऽत्मनस्तनुष्व मदस्मचयं यशश्चयम् / विधे ! परेहाफलभक्षणवती पताऽद्य तृप्यन्नसुभिर्ममाऽफलैः / / 88 / / अन्वयः-हे पञ्चेषुहुताऽशन ! त्वरस्व, मद्भस्मचयं यशश्चयं तनुष्व / हे विधे ! परेहाफलभक्षणव्रती अद्य अफलैः मम असुभिः तृप्यन् पत // 88 // ___ व्याल्या-अथ त्रयोदशभिः पद्यः परिदेवनं प्रस्तौति त्वरस्वेत्यादि / हे पञ्चेषुहुताऽशन = हे कामाऽग्ने !, त्वरस्व = त्वरां कुरु, मद्भस्मचयं = मद्भ. सितसमूहमेव, यशश्चयं-यशोराशि, तनुष्व % विस्तारय / हे विधे=हे ब्रह्मदेव !, परेहाफलभक्षणव्रती = अपरेच्छाऽभीष्टाऽशनव्रतशीलः सन्, न तु तापसो. चितवन्यमूलवतीति भावः / अद्य = अधुना, अफलः = निष्फलः, मम = विरहिण्याः, असुभि = प्राणः, तृप्यन् = तृप्तः सन, पत = पतितो भव, स्त्रीवधपातकी भवेति भावः // 8 // ____ अनुवादः-हे कामाऽग्ने ! शीघ्रता करो, मेरे भस्मसमूहरूप कीर्तिसमूहको फैलाओ। हे ब्रह्मदेव ! दूसरेकी इच्छाके अभीष्ट फल खानेके लिए व्रत लेनेवाले तुम आज निष्फल मेरे प्राणोंसे तृप्त होते हुए पतित बनो // 8 // टिप्पणी- पञ्चेषुहताऽशन = पञ्च इषवो यस्य सः ( बहु० ) / पञ्चेषुः एव हुताशनः / रूपक० ), तत्सम्बुद्धौ। त्वरस्व = ( जि ) त्वरा +लोट+थास् / मद्भस्मचयं = मम भस्मानि (प० त०), तेषां चयः, तम् (ष० त०) / तनुष्व =