________________ नवमः सर्गः 331 चञ्चल वा हारके बीच में रहनेवाले दो इन्द्रनीलरत्नोंके समान शोभित हुए // 85 // टिप्पणी - कज्जलाऽऽविलो = कज्जलेन आविलौ ( तृ० त० / / तद्विलोचनाभ्यां = तस्या विलोचने, ताभ्याम् (10 त० )1 स्फटोत्पलाभ्यां स्फुटे च ते उत्पले, ताभ्याम् ( क० धा० ) / अलिदम्पती = अलिनी च अलिश्च अलिनो, “सरूपाणामेकशेष एकविभक्तौ” इससे एकशेष, "पुमान्स्त्रिया'' इससे पुंलिङ्गशेषता। जाया च पतिश्च दम्पती / द्वन्द्व० ) / "राजदन्तादिषु परम्' इससे जाया शब्द का दम् भाव निपातित / अलिनी च तो दम्पती (क० धा० ) / कुचकुड्मलाऽऽशया = कुचौ एव कुड्मलौ ( रूपक० ), तयोः आशा, तया (ष० त०)। निपत्य = नि+पत् + क्त्वा ( ल्यप् ) / तरलो = "चञ्चलं तरलं चैत्र" इति 'तरलोहारमध्यगः" इति चाऽमरः / मणीव = यहाँपर और ऊपरके "अलिदम्पती व" वहाँपर भी मल्लिनाथजीने "मणी इव" और "अलिदम्पती इव" ऐसा पाठ मानकर "ईदूदेद्विवचनं प्रगृह्यम्" इससे होनेवाली प्रगृह्यसंज्ञाका "ईदादीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः" इस वार्तिकसे निपंध होनेसे दीर्घत्वकी प्रसक्ति दिखाई है, परन्तु उक्त वार्तिक भाष्यमें उक्त नहीं है अतः यहाँपर "इव" नहीं है, इवाऽर्थक "व" है, भट्टोजिदीक्षितका ऐसा अभिमत है। "व वा यथा तथैवैवं साम्ये" इत्यमरः / “वं प्रचेतसि जानीयादिवाऽर्थे च तदव्ययम्" / इति मेदिनी / विलेसतु: = वि+ लस+लिट् + अतुस् / “अत एकहलमध्येऽनादेशादेलिटि" इस सूत्रसे एत्व और अभ्यासका लोप भी। इस पद्यमें रूपक और उपमाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है / / 85 // धुता पतत्पुष्पशिलोमुखाऽऽशुगैः शुचेस्तदाऽऽसोत् सरसो रसस्य सा / रयाय बद्धाऽऽबरयाऽश्रुधारया सनालनोलोत्पललोललोचना / / 86 / / अन्वयः -पतत्पुष्पशिलीमुखाऽऽशुगः धुता रसाय बद्धाऽऽदरया अश्रुधारया सनालनीलोत्पललील लोचना शुवेः रसस्य सरसी सा तदा पतत्तुष्पशिलीमुवाऽऽ. शुगः धुता शुचेः रसस्य सरसी आसीत् / / 86 // व्याख्या - पतत्तुष्पशिलीमुखाऽऽशुगः = पतत्कामबाणैः, श्रुता = कम्पिता, रयाय = वेगाय, बद्धाऽऽदरया = ताऽऽदृत्या, वेगयुक्त येति भावः / अश्रु. धारया = नयनजलप्रवाहेण निमित्तेन, सनालनीलोत्पललीललोचना = नाल. सहितनीलकमलविलासयुक्तनयना, शुचे: रसस्य शृङ्गाररसस्य, सरसी = सरः,