________________ नैषधीयचरितं महाकाव्यम् सम्प्रत्ययं = पूर्ण विश्वासम् आससाद = प्राप्तवती / अथ निवारिताऽवग्रहनीर. निर्झरे - निष्प्रतिबन्धजलप्रवाहयुक्त्वे, दृशौ - नयने, नभोनभस्यत्वं = श्रावण. भाद्रपदत्वम्, अलम्भयत् = प्रापयत् // 84 // ___अनुवादः-दमयन्तीने नलके इन वचनोंका चित्तसे विचार कर "वैसा ही होगा" ऐसा समझकर पूर्ण विश्वास कर लिया तब प्रतिबन्धरहित जलप्रवाहवाले ( आँसुओंसे भरे ) नेत्रोंको श्रावण और भाद्रके स्वरूप में पहुंचाया / / 84 // टिप्पणी - सम्प्रत्ययं = सम्यक् प्रत्ययः, तम् ( गति०), "प्रत्ययोऽधीनशपथज्ञान विश्वासहेतुपु / " इत्यमरः / निवारिताऽवग्रहनीरनिर्झरे = निवारितः अवग्रहः यस्य सः ( बहु०), "वृष्टिर्वर्ष, तद्विघातेऽवग्राहाऽवग्रही समो।" इत्यमरः / नीराणां निर्झरः (प. त०)। निवारिताऽवग्रहो . नीरनिर्झरो ययोस्ते ( बहु 0 ) / नभोनभस्यत्वं = नभाश्च नभस्यश्च नभोनभस्यो ( द्वन्द्व० ), तयोर्भावः, तत्, नभोनभस्य+त्व+अम् / “नभाः श्रावणिकश्च सः" इति "स्युर्नभस्यप्रोष्ठपदभाद्रभाद्रपदाः समाः / " इत्युभयत्राऽप्यमरः / अलम्भयत् = लभ + णिच + लड़ + तिप् / दमयन्तिने नलके वचनको सत्य समझकर उनकी प्राप्तिमें निराश होकर रोनेसे अतिशय आँसुओंको गिराया, यह भाव है। इस पद्य में अतिशयोक्ति अलङ्कार है / / 84 / / स्फुटोत्पलाभ्यामलिदम्पतीव तद्विलोचनाभ्यां कुचकुडमलाऽऽशया / निपत्य बिन्दू हृदि कज्जलाऽऽविली मणीव नीलो तरलो विलेसतः // 8 // __ अन्वयः-कज्जलाऽऽविलो विन्दु तद्विलोचनाभ्याम् ( एव ) स्फुटोत्पलाभ्याम् अलिदम्पती व कुचकुडमलाऽऽशया हृदि निपत्य तरलो नीलो मणी व विलेसतुः / / 85 // व्याख्या-कज्जलाऽऽविलो = अञ्जनमलिनौ, बिन्दू अश्रुबिन्दू, तद्विलोचनाभ्यां = दमयन्तीनयनाभ्याम्, एव, स्फुटोत्पलाभ्यां - विकसितकमलाभ्याम्, अलिदम्पती = भङ्गजम्पती, व = इव, कुचकुड्मलाऽऽशया स्तनमुकुलतृष्णया, हृदि = वक्षसि, निपत्य = नितरां पतित्वा, तरलो = चञ्चलो, हारमध्यगौ, नीलो = नीलवणौं, मणी व = रत्ने व, इन्द्रनीलरत्ने इवेति भावः / विलेसतुः = विरेजतुः।। 85 // अनुवाद: - कज्जलसे मलिन दो अश्रुबिन्दु दमयन्तीके दो नेत्ररूप विकसित दो कमलोंसे भ्रमर दम्पतिके समान स्तनरूप मुकुलोंकी तृष्णासे छातीपर गिरकर