________________ 128 नषधीयचरितं महाकाव्यम् अम् / आचरिता = आङ् + चर+ लुट् +तिप् / “अनद्यतने लुट्" इससे लुट् / समृद्धिमान् = सम्यक् ऋद्धिः समृद्धिः ( गति० ) / समृद्धि + मतुप्+सु / विफलीभविष्णुतां = विगतं फलं यस्मात् स विफल: ( बहु०)। भवनशीलो भविष्णुः "भुवश्च" इससे इष्णुच्, भू + इष्णुच् / यह वेदमें प्रयुक्त शब्द है, कवि लोकमें भी प्रयोग करते हैं / भविष्णोर्भावो भविष्णुता, भविष्णु+तल+टाप् / अविफला विफला यथा सम्पद्यते तथा भविष्णुता विफलीभविष्णुता, ताम्, विफल+वि+भविष्णुता + अम् / गन्ता = गम् + लुट् + तिम् / / 81 // अपां पति: स्वामितया परः सुरः सः ता निषेधेदि नैषधधा। नलाय लोभाऽऽयतपाणयेऽपि तत् पिता कथं त्वां वद सम्प्रदास्यते ? / / 82 // अन्वयः- ( हे साध्वि ! ) परः सुरः सः अपां पतिः स्वामितया वैषधक्रुधा ता निषेधेत् यदि, तत् लोभाऽऽयतपाणये अपि नलाय पिता कथं सम्प्रदास्यते ? वद // 2 // व्याख्या-परः = श्रेष्ठः, सुरः = देवः, सः = प्रसिद्धः, अपा पतिः = वरुणः, स्वामितया प्रभुत्वेन हेतुना, नषधक्रुधा = नलकोपेन, ताः = जलं, निषेधेत् यदि = प्रतिषेधेत चेत्, तत् = तर्हि, लोभाऽऽयतपाणये अपि = लोलुपत्व प्रसारितहस्ताय अपि, "ततपाणये" इति पाठान्तरेऽपि स एवाऽर्थः / नलाय - नषधाय, सम्प्रदानभूतायेति भावः / कथं = केन प्रकारेण, सम्प्रदास्यते = वितरिष्यति ? वद = कथय, वाक्यार्थः कर्म // 82 : ___ अनुवादः-(हे साध्वि !) श्रेष्ठ देवता वे वरुणदेव ( जलके ) स्वामी होनेसे नलमें क्रोध कर ( कन्यादानके समय ) जलको निषेध करेंगे, तथाऽपि लोभसे हाथको फैलाते हुए भी नलको तुम्हारे पिता ( भीम ) (जलके विना ) तुम्हें कैसे देंगे? // 82 // टिप्पणी-परः = "दुराऽनात्मोत्तमाः पराः" इत्यमरः / स्वामितया - स्वामिनो भावः, तया, स्वामिन् + तल+टाप+टा। नैपधऋधा = नैषधे ऋत, तया ( स० त० ) / निषेधेन = नि + सिध् + लिङ् (विधिमें )+ तिप् / "उपमर्गात्सुनोति०" इत्यादि सूत्रसे पन्त / लोभाऽऽयतमाणये = आयत: पाणिः येन सः ( बहु० ) / लोभन ( हेतुना ) आयतपाणिः, तस्मै ( तृ० त० / / अधीर होकर जलके बिना भी तुम्हारा ग्रहण करने में इच्छुक नलको, यह भाव है / सम्प्रदास्यते-सं+प्र+(ड) दा + लृट् --त // 82 //