________________ नवमः सर्गः 327 अनुवादः -हे कमलनयने ! तुम्हारे विवाहमें अग्निदेव पुरोहितोंके आगको फूंकनेके परिश्रमको व्यर्थ करते हुए क्रोधसे ही जलेंगे स्वरूपसे नहीं जलेंगे तो नल साक्षी अग्निके न रहनेसे किस अनुष्ठानको करने में समर्थ होंगे? // 50 // __टिप्पणी-सारसाक्षि = सरसि भवे सारसे ( कमले ), सरस् + अ + औ / “सारसं सरसीरुहम्" इत्यमरः / सारसे इव अक्षिणी यस्याः सा सारसाक्षी, तत्सम्बुद्धौ ( बहु० ), "बहुव्रीही सक्थ्यक्ष्णोः स्वाऽङ्गात्षच्" इससे समासाऽन्त षच्, और स्त्रीत्वविक्षामें ङीष् / याज्ञिकफूत्कृतिश्रमं = याज्ञिकस्य फुत्कृतिः (ष० त० ), तस्याः श्रमः, तम् (10 त०)। अपार्थयन् = अपगतः अर्थों यस्मात् सः अपाऽर्थः ( बहु.)। अपाऽर्थ कुर्वन्, अपाऽर्थ+णिच् + लट् ( शतृ )+सु / ज्वलेन् = ज्वल+लिङ् (विधिमें )+तिप् / अनग्निसाक्षिकः= अग्निश्चासो साक्षी (क० धा० ) / अविद्यमानः अग्निसाक्षी यस्य सः ( नञ् बहु० ), "शेषाद्विभाषा" इससे समासान्त कप्। नारायणपण्डितने "अनग्निसाक्षिकम्" ऐसा द्वितीमान्त पाठ माना है, उसमें यह पद "विधि" इसका विशेषण है / / 80 // पतिवरायाः कुलजं वरस्य वा यमः कमप्याचरितातिथि यदि / कथं न गन्ता विफलीभविष्णुता स्वयंवरः साध्वि ! समृद्धिमानपि? // 81 // अन्वयः-हे साध्वि ! यमः पतिवरायाः वरस्य वा कुलजं कम् अपि अतिथिम् आचरिता यदि, (तर्हि) समृद्धिमान् अपि स्वयंवरो विफलीभविष्णुतां कथं न गन्ता ? // 81 // . व्याख्या-हे साध्वि = हे पतिव्रते !, यमः = धर्मराजः, पतिवरायाः = वध्वाः, वरस्य वा = परिणेतुर्वा, कुलजवंशोत्पन्न, कम् अपि - जनम्, अतिथिम् = अभ्यागतम्, आचरिता यदि = कर्ता चेत्, मारयिष्यति चेदिति भावः तहि समृद्धिमान् अपि = सम्पत्तिसम्पन्नः अपि, स्वयंवरः = स्वयंवरोत्सवः, विफलीभविष्णुतां = निष्फलीभवनशीलत्वं कथं = केन प्रकारेण, न गन्ता = नो गमिष्यति ? गमिष्यत्येवेति भावः // 81 // अनुवादः-हे पतिव्रते ! यमराज वधके वा वरके कूलमें उत्पन्न किसीको अतिथि बना देंगे ( मारेंगे ) तो सम्पत्तिसंपन्न होनेपर भी स्वयंवर कैसे निष्फल नहीं होगा? // 11 // टिप्पणी-पतिवरायाः = पतिं वृणीत इति पतिवरा, तस्याः, पति++ खच् ( उप० ) + टाप् + डस् / कुल = कुल + जन् +ड: ( उपपद०)+