________________ नवमः सर्गः 125 व्याख्या-पतिव्रता - साध्वी, शची = इन्द्राणी, पत्युः = भर्तुः, इन्द्रस्येति भावः, अनिच्छया = असम्मत्या, तवेति शेषः / विघ्नसिद्धये = अन्तराय-करणाय, स्वयंवरविघातार्थमिति भावः / सन्निधात्री = सन्निहिता, स्वयंवरस्थाने इति शेषः / न यदि = न स्याच्चेत्, तर्हि, राजवजवंशसात् = नृपसमूहहिंसनात्, परस्परस्पद्धिवरः = मिथः संघर्षिवोढ़कः, सः = भविष्यन्, स्वयंवर एव = स्वयंवरोत्सव एव, कुतः = कस्मात्, भविष्यतीति शेषः // 78 // अनुवाद:-( हे दमयन्ति ! ) पतिव्रता इन्द्राणी पति ( इन्द्र ) की ( तुम्हारे द्वारा हुई ) असम्मतिसे स्वयंवरमें विघ्न करने के लिए उपस्थित नहीं होंगी तो राजाओंके विरोधसे वरोंमें संघर्ष होनेसे वह स्वयंवर ही कैसे होगा ? // 78 / / टिप्पणी-पतिव्रता = पत्यो व्रतं यस्याः सा ( व्यधिकरण-बहु० ) / अनिच्छया = न इच्छा, तया (नन०)। विघ्नसिद्धये = विघ्नस्य सिद्धिः, तस्यै (10 त०), सन्निधात्री = सं + नि + धा + तृच् + ङीप् + सु / राजवजवंशसात् = विशसति (हिनस्ति) इति विशसः ( हिंसकः ), वि + शस+अच् / विशसस्य कर्म वैशसम्, विशस + अण् / राज्ञां व्रजः (10 त०), तस्य वैशसं, तस्मात् (ष० त० ) / हेतुमें पञ्चमी / परस्परस्पर्धिवरः = परस्परं स्पर्धन्त इति परस्परस्पद्धिन: ( परस्पर+स्पर्ध+णिनिः), तदशा वरा यस्मिन् सः ( बहु० ) / स्वयंवरः = स्वयं वरः ( वरणम् ) यस्मिन् सः ( बहु० ) / कुतः = कस्मात् इति, किम् ( कु ) + तसिल / इन्द्राणीका सन्निधान न होनेसे राजाओंमें परस्पर संघर्षमूलक युद्ध होनेसे स्वयंवर कैसे होगा ? नलको वरण करनेकी बात तो दूर ही रही, यह भाव है। स्वयवरमें शचीके सन्निधानके विषय में महाकवि कालिदासने भी रघुवंशमें लिखा है - "सान्निध्ययोगात्किल तत्र शच्याः स्वयंवरक्षोभकृतामभाव: / " 7-3 / स्वयंवरमें इन्द्राणीका और विवाह में पार्वतीका सान्निध्य होता है, ऐसा नारायण पण्डितका कयन है // 78 // निजस्य वृत्तान्तमजानतां मियो मुखस्य रोषात्परुषाणि जल्पतः। मृधं किमच्छत्रकदण्डताण्डवं भुजाभुजि मोणिभुजां विवृक्षसे // 79 // अन्वयः- ( हे दमयन्ति ! ) मिथो रोषात् परुषाणि जल्पतः निजस्य मुखस्य वृत्तान्तम् अजानतां क्षोणिभुजाम् अच्छत्रकदण्डताण्डव भुजाभुजि च मृधं दिदृक्षसे // 79 // व्याख्या-मिथः = परस्परं, रोषात् = कोपात्, परुषाणि = कठोरपचनानि जल्पतः = वदतः, आक्रोशं कुर्वतः इति भावः, निजस्य = स्वस्य, मुखस्य =