________________ 324 नेवधीयचरितं महाकाव्यम् टिप्पणी-धर्मराड-धर्मेण राजत इति, धर्म+राज् + क्विप् (उपपद०)+ सु / तदाशां = तस्य आशा, ताम् (10 त०), अधिपूर्वक-स्था धातुके योगमें "अधिशीङ्स्थाऽऽसां कर्म" इस सूत्रसे आधारकी कर्मसंज्ञा होनेसे द्वितीया / अधितिष्ठतः = अधि+स्था+लट् ( शतृ० )+ ङसिः / बलात् = ल्यपके लोपमें पञ्चमी / त्वदाप्ति = तव आप्तिः , ताम् ( ष० त० ) / भण = भण + लो+ सिप / इस पद्यमें रूपक अलङ्कार है // 76 // क्रतोः कृते जापति वेत्ति कः कति प्रभोरपां वेश्मनि कामधेनवः / त्वदर्थमेकामपि याचते स चेत् प्रचेतसः पाणिगतैव वर्तसे // 77 // अन्वयः-( हे दमयन्ति ! ) क्रतोः कृते अपां प्रभोः वेश्मनि कति कामधेनवो जाग्रति, को वेत्ति ? स त्वदर्थम् एकाम् अपि याचते चेत् ( तर्हि ) प्रचेतसः पाणिगता एव वर्तसे // 77 // व्याख्या-क्रतोः = यज्ञस्य, कृते = निमित्ते, अपां = जलस्य, प्रभोः = स्वामिनः, वरुणस्येति भावः / वेश्मनि = भवने, कति = कियत्संख्यकाः, काम'धेनवः = कामसुरभयः, जाग्रति = वर्तन्ते, कः = जनः, वेत्ति = जानाति, असंख्याः सन्तीति भावः / सः = अपां प्रभुः, वरुणः / त्वदर्थ = भवत्प्राप्त्यर्थम् , एकाम् अपि = कामधेनुम्, याचते चेत् = प्रार्थयते यदि, तर्हि, प्रचेतसः = वरुणस्य, पाणिगता एव = करगता एव, वर्तसे = भवसि, तदा कस्त्वां मोचयिष्यतीति भावः // 77 // अनुवादः-(हे दमयन्ति ! ) यज्ञके लिए वरुणके भवनमें कितनी कामध, गायें हैं कौन जानता है ? वे ( वरुण ) तुम्हारे लिए एक भी कामधेनुसे याचना करेंगे तो वरुणके हाथमें पड़ जाओगी॥ 76 // टिप्पणी-कृते = यह अव्यय है / कामधेनवः कामपुरिका धेनवः ( मध्यम समासः ) / जाग्रति = जाग+लट् + झिः / त्वदर्थ = तुभ्यम् इदम् (च० त०)। पाणिगता - पाणिं गता ( द्वि० त० ) / वर्तसे = वृत् + लट् + थास् // 77 // न सन्निधात्री यदि विघ्नसिद्धये पतिव्रता पत्युर निच्छया शची। स एव राजवजवंशसात् कुतः परस्परस्पद्धिवरः स्वयंवरः / / 78 // ___ अन्वयः-( हे दमयन्ति ! ) पतिव्रता शची पत्युः अनिच्छया विघ्नसिद्धये सन्निधात्री न यदि, राजवजवंशसात् परस्परस्पद्धिवरः स स्वयंवर एव कुतः ? // 7 //