________________ नवमः सर्गः 317 स्पृहा = अभिलाषः, कथं = केन प्रकारेण, न = नो वर्तते / हा-विषादः, सर्वथा स्पृहणीया तत्सङ्गतिरिति भावः // 68 / / अनुवादः-हे महोदय / मेरे पाणिग्रहण ( विवाह ) में ही विवाहके अग्निके समीप स्वयंवरके अवसरपर सम्पादित नलकी स्थिर मित्रताका उपार्जन करनेके लिए नलके तुल्य रूपवाले आपको अभिलाष क्यों नहीं होता है ? हाय ! // 6 // टिप्पणी - पाणीकरणे = "नित्यं हस्ते पाणावुपयमने" इस सूत्रसे "पाणो" शब्दकी गतिसंज्ञा होनेसे "कुगतिप्रादयः" इससे समास / अग्निसाक्षिकम् - अग्निः साक्षो यस्मिन्, तत् (बहु० ) / प्रसङ्गसम्पादितं = प्रसङ्गात् सम्पादितम् (10 त० ), तत् / आर्यपुत्रीयम् = आर्या च आर्यश्च आयौं "पुमास्त्रिया" इससे एकशेष / “आयौं" कहनेसे श्वश्र और श्वशुरका बोध होता है। आर्ययोः पुत्रः (ष० त० ), पतिरित्यर्थः / आर्यपुत्रस्य इदम् आर्यपुत्रीयम् "वृद्धाच्छः" इस सूत्रसे छ ( ईय ) प्रत्यय + सु / अजयम् =न जीर्यतीति, नन् +जष् + यत् + सु, "अजयं संगतम्" इससे निपात / अजितुम् = अजं+तुमुन् / सहाऽधीतिधृतः = सहाऽधीति धारयतीति सहाऽधीतिधृत्, तस्य, सहाऽधीति + धृञ् + णिच् + क्विप् (उपपद०) + ङस् / राम और सुग्रीवके समान नलके साथ आपकी मित्रता सर्वथा स्पृहणीय है यह भाव है / / 68 // दिगोश्वराऽथं न कथंचन त्वया कवर्थनीयाऽस्मि कृतोऽयमञ्जलिः / प्रसद्यतां नाऽद्य निगाघमोदृशं दधे दृशो बाष्परयाऽऽस्पदे भृशम् / 69 // अन्वयः--(हे महोदय ! ) त्वया अस्मि दिगीश्वराऽथं कथंचन न कदर्थनीया, अयम् अञ्जलिः कृतः प्रसद्यताम् / अद्य ईदृशं न निगाद्यं, भृशं बाप्परयाऽऽस्पदे दृशौ दधे // 69 // व्याख्या-त्वया = भवता, अस्मि = अहं, दिगीश्वराऽर्थ = महेन्द्रादिदिक्पालाऽर्थ, कथंचन = केनाऽपि प्रकारेण, न कदर्थनीया = न पीडनीया, अयम् = एषः, अञ्जलि: = संयुतकरपुटः, कृतः = विहितः / त्वां प्रार्थय इति भावः / प्रसद्यतां = प्रसन्नेन भूयताम्। अद्य = अधुना, ईदृशम् = एतादृशं, दिगीशसन्देशवाक्यमिति भावः / न निगाद्यं = नो वाच्यं, भृशम् = अत्यर्थं, बाष्परयाऽस्पदे = अश्रूवेगाऽऽश्रयभूते, दृशो = नेत्रे, दधे = धारयामि, रोदि. मीति भावः / नैवं दुःखाकर्तुमुचितमिति भावः // 69 // अनुवादः-(हे महोदय ! ) तुम्हें मुझको इन्द्र आदि दिक्पालोंके लिए किसी तरह भी पीडा नहीं देनी चाहिए / यह मैं हाथ जोड़ती हूं, प्रसन्न होओ। आज