________________ 318 . नैषधीयचरितं महाकाव्यम् तुम्हें ऐसा नहीं कहना चाहिए, मैं आँखोंको आँसुओंसे भरती हूँ ( रोती टिप्पणी--दिगीश्वराऽर्थ = दिशाम् ईश्वराः (ष० त० ), दिगीश्वरेभ्य इदं, "चतुर्थी तदर्थाथंबलिहितसुखरक्षितः" "अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तम्" इनसे ( च० त० ), प्रसद्यता = प्र + सद् + लोट् (भावमें ) + त / निगाद्यं = निगदितुं योग्यम्, “गदमद०" इत्यादि सत्रमें अनुपसर्ग गद धातुसे यत्का विधान होनेसे "ऋहलोर्ण्यत्" इससे ण्यत् + सुः / बाष्परयाऽऽस्परे = बाष्पस्य रयः (10 त० ), तस्य आस्पदे, ते ( ष० त० ) / "आस्पदं प्रतिष्ठायाम्" इससे "आस्पद" शब्दका सुटके साथ निपातन / इस प्रकार आपको मुझे दुःखित नहीं करना चाहिए यह भाव है। इस पद्यमें भावोदय अलङ्कार है // 69 // वृणे विगोशानिति का कथा ? तथा त्वयोति नेक्षे नलभामपोहया / सतीव्रतेऽग्नो तृणयामि जीवितं स्मरस्तु कि वस्तु तदस्तु भस्म यः // 7 // अन्वयः-(हे महोदय ! ) दिगीशान वणे इति का कथा ? नलस्य भाम् अपि त्वयि इति तथा ईहया न ईक्षे / सतीव्रते अग्नी जीवितं तृणयामि, स्मरस्तु कि वस्तु अस्तु? यः भस्म / / 7 / / व्याख्या-दिगीशान् = इन्द्राऽऽदिदिक्पालान्, वृणे = स्वीकरोमि, इति = इत्थं, का कथा = का वार्ता ? अत्यन्तमऽसम्भावितेति भावः / नलस्य = नैषधस्य मप्रियस्येति भावः / भां = कान्तिम्, अपि, त्वन्निष्ठामिति शेषः। त्वयि = भवति, परपुरुषे इति भावः, स्थिते इति शेषः / इति = हेतोः, तथा ईहया = तादृगनुरागेण, न ईक्ष = न अवलोकयामि। नन्वेवमिन्द्रादिदिक्पालतिरस्करणे बलवद्विरोध ईत्याशङ्कयाऽऽह-सतीवत इति / सतीव्रते = पातिव्रत्य एव, अग्नौ = अनले, जीवित = जीवनं, तृणयापि = तृणीकरोमि। जीवननिरभि. लाषाणां पतिव्रतानां न कुतश्चिद्भयमिति भावः / स्मरभयं तु दुरापास्तमित्याह स्मरस्त्विति / स्मरस्तु = कामदेवस्तु, किं वस्तु अस्तु = कः पदार्थों भवत् ? न कोऽपीति भावः / कुतः ?-- यः, स्मरः = कामदेवः, भस्म = भस्मीभूतः, भस्मीभूतः स्मरः पतिव्रतानां किं करिष्यतीति भावः / / 70 // अनुवाद:-( हे महोदय ! ) मैं इन्द्र आदि दिक्पालोंको वरण करूंगी यह क्या बात है ? नलकी कान्ति भी तुम परपुरुषमें उस प्रकारसे अनुरागपूर्वक नहीं