________________ 314 नैषधीयचरितं महाकाव्यम् ___ अनुवादः-तब दमयन्तीसे प्रेरित सखीने कहा--( हे सौम्य ! ) ये हमारी सखी ( दमयन्ती ) प्रगाढ मौगवत लेनेवाली एक रसज्ञा ( जीभ ) से लज्जाकी आराधना करती हैं (मौन लेती हैं ) मेरे स्वरूप दूसरी रसज्ञा( जीभ वा नलके अनुरागको जाननेवाली ) से उन्होंने आपको कहा है // 64 / / टिप्पणी-- विदर्भजेरिता = विदर्भजया ईरिता ( तृ० त० ) / प्रगाढमौनव्रतया = प्रगाढं मौनम् एव व्रतं यस्याः सा (बहु.), तया / रसज्ञया = रसं जानातीति रसज्ञा, तया, रस+ज्ञा+ क ( उपपद०), टाप् +टा। समाराधयति = सम् + आङ् + राध+ णिच्+लट् + तिप् / लज्जासे स्वयम् कहने के लिए असमर्थ होकर दमयन्ती मेरे द्वारा अपना भाव प्रकाशित करती हैं, यह भाव है / / 64 // तचितुं संवरणस्न जा नपं स्वयंवरः संभविता परेवि / ममाऽसुभिर्गन्तुमनाः पुरःसरैस्तदन्तरायः पुनरेष वासरः / / 65 / / अन्वयः--(हे महोदय ! ) मम संवरणस्रजा तं नपम् अचितूं परेद्यवि स्वयंवर: संभाविता / पुरःसरैः मम असुभि: गन्तुमना: एष वासरः पुनः तदन्तरायः / / 65 // . व्याख्या -- सखी स्वयमेव दमयन्ती भूत्वाऽऽह- तमित्यादि / मम, संवरणसजा = स्वीकरणपुष्पमालया, तं=पूर्वोक्तं, नृपं = राजानं नलम्, अचितुं = पूजयित, परेद्यवि = परेऽहनि, स्वयंवरः = स्वयंवरोत्सवः संभविता = संभविष्यति, किन्तु, पुरःसरैः = अग्रसरः, मम, असुभिः = प्राणः सह, गन्तुमना: = गन्तुकामः, प्राणानादाय गन्तुकाम इति भावः / एषः = अयं, वासरः पुनः दिवसस्तु, तदन्तरायः = स्वयंवरविघ्नः, दिनमात्रविलम्बोऽपि दुःसह इति भावः / / 65 / / ___ अनुवादः - ( हे महोदय ! ) मेरे वरणकी मालासे राजा नलकी पूजा करनेके लिए दूसरे दिन ( कल ) स्वयंवर होगा किन्तु पहले ही जानेवाले मेरे प्राणोंको लेकर जानेकी इच्छा करनेवाला यह दिन तो विघ्नस्वरूप हो रहा टिप्पणी - संवरणम्रजा-संवरणम्रजा म्रक्, तया ( प० त०) / अचितुम् = अर्च + तुमुन् / परेद्यवि = "सद्यःपरुत्" इत्यादिसे निपातन / संभविता = सं+भू + लुट + तिप् / पुरःसरैः - पुरःसरन्तीति पुरःसराः, तः, पुरस + नृ + ट ( उपपद० )+भिस / “पुरोग्रतोऽग्रेषु सते:” इस सूत्रसे ट प्रत्यय /