________________ नवमः सर्गः 311 ताओंमें अभिलाषका आरोप करनेसे करतलसे एक कानको आच्छादित कर और नलके अनुरागसे एक ही कानसे नलका वाक्य सुना, दोनों कानोंसे नहीं, यह भाव है। एक कपोलका आच्छादन चिन्ताके कारणसे है। इस पद्य में यथासंख्य अलङ्कार है / / 60 // चिरादनध्यायमवाङ्मुखी मुखे ततः स्म सा वासयते दमस्वसा। कृताऽऽयतश्वासविमोक्षगाऽथ तं क्षणाद् बभाषे करुणं विचक्षणा // 61 // अन्वयः-ततः सा दमस्वसा अवाङ्मुखी मुखे चिरात् अनध्यायं वासयते, स्म / अथ विचक्षणा सा कृताऽऽयतश्वासविमोक्षणा ( सती) तं क्षणात् करुणं बभाषे / / 62 / / व्याख्या - ततः = नलवाक्याऽनन्तरं, सा प्रसिद्धा, दमस्वसा = दमयन्ती, अवाइमुखी = अधोमुखी सती, चिन्तयेति शेषः / मुखे = वदने, चिरात् = चिरं, बहुकालं यावदिति भावः / अनध्यायं = मौनं, वासयते स्म = वासितवती, मुहर्त तूष्णीं बभूवेति भावः / अथ = अनन्तरं, विचक्षणा = वक्त्री, सा = दमयन्ती. कृताऽऽयतश्वासविमोक्षणा = विहितदीर्घनिःश्वासत्यागा = दीर्घ निःश्वस्येति भावः / तं = नलं, क्षणात् = क्षणं विलम्ब्येत्यर्थः / करुणं = दीनं यथा तथा, बभाषे = भाषितवती / / 61 / / - अनुवाद:--तब दमयन्तीने नम्रमुख होकर बहुत समयतक मौन धारण किया / अनन्तर भाषण करनेवाली वे लम्बा श्वास छोड़कर नलसे कुछ विलम्ब कर दीनतापूर्वक कहने लगीं // 61 // टिप्पणी-दमस्वसा=दमस्य स्वसा (प० त०।। अनध्यायम् = अधीयतेऽस्मिनिति अध्यायः, अधि+ इ +घञ्, 'अध्यायन्यायोद्यावसंहाराश्च" इस सत्रसे निपातन / अध्यायस्याऽभाव: अनध्यायम् ( अर्शभावमें अव्ययीभाव ) / वासयते स्म = वस + णिच्+लट् +त, "स्म" के योगमें भूतकालमें लट् / "णिचश्च" इससे आत्मनेपद / विचक्षणा = विचष्ट- इति वि+चक्ष् +युच् + टाप् + सु. "अनुदात्तेतश्च हलादेः" इससे युच . ( अन ) / कृताऽऽयतश्वासविमोक्षणा = आयतश्चाऽसौ श्वासः ( क. धा० ), तस्य विमोक्षणम् (50 त० ) / कृतम् आयतश्वासविमोक्षणं यया सा ( बहु०)। क्षणात् = क्षणं विलम्ब्य, ल्यपके लोप में पञ्चमी / मौन, दीर्घश्वासत्याग और अवाङ्मुखत्व ये सब चिन्ताके अनुभाव ( कार्य ) स्वरूप हैं // 61 //