SearchBrowseAboutContactDonate
Page Preview
Page 901
Loading...
Download File
Download File
Page Text
________________ 310 नैषधीयचरितं महाकाव्यम् टिप्पणी-कृशोदरि = कृशम उदरं यस्या: सा, तत्सम्बुद्धो ( बहु० ) / अनणुरामणीयकः = न अणु ( नञ्०)। रमणीयस्य भावः रामणीयकम् ( रमणीय + वुञ् ) / अनणु रामणीयकं यस्य सः ( बहु० ) / त्यक्तदिवा = त्यक्ता द्यौर्येन, तेन (बहु० ) / दिवा च निशा च दिवानिशम् (समाहारद्वन्द्वः ) "कालाऽध्वनोरत्यन्तसंयोगे" इस सूत्रसे कालके अत्यन्तसंयोगमें द्वितीया / असेवि - सेव + लुङ् ( कर्ममें / + त।. पयःपयोनिधौ = पयसां निधिः (ष० त० ) / पयसः पयोनिधिः, तस्मिन् (10 त० ) / यथामनोरथं = मनोरथम् अनतिक्रम्य ( अव्ययीभाव० ) / क्रीड = क्रीड+ लोट् + सिप् / हे दमयन्ति / तुम क्षीरसमुद्रमें लक्ष्मीनारायणके समान वरुणदेवके साथ क्रीडा करो यह भाव है // 59 // इति स्फुटं तद्वचसस्तदारात्सुरस्पहारोपविडम्बनादपि / कराऽङ्कसुप्तककपोलकर्णया श्रुतं च तद्भाषितमश्रुतं च तत् / / 60 // अन्वयः -- इति स्फुटं तत् तद्भाषितं तद्वचसः आदरात् सुरस्पृहाऽऽरोपविडम्बनात् अपि कराऽङ्कसुप्तककपोलकर्णया तया श्रुतम् अश्रुतं च / / 60 / / व्याख्या- इति = इत्थं, स्फुट = स्पष्टाऽर्थ, तत् = पूर्वोक्तं, तद्भाषितं = नलवाक्यं, तद्वचसः = नलवाक्यस्य, आदरात् = सम्मानात्, अनुरागादिति भावः। सुरस्पृहाऽऽरोपविडम्बनात् अपि = देवाऽभिलाषरूपणपरिहासात् अपि, कराऽङ्कसुप्तककपोलकर्णया = हस्तोत्सङ्गविश्रान्तकगण्डश्रोत्रया, तया = दमयन्त्या, श्रुतम् = आकणितम्, अश्रुतं च = अनाकणितं च // 6 // __ अनुवाद:- इस प्रकार स्पष्ट अर्थवाले नलके वाक्यको उनके वचनके अनुरागसे और इन्द्र आदि देवताओंमें अभिलाषके आरोपके परिहाससे भी एक हाथपर एक कपोल और कर्णको रखनेवाली दमयन्तीने सुना और नहीं सुना भी / / 60 // टिप्पणी- तद्भाषितं = तस्य भाषितम् ( ष० त० ) / तद्वचसः = तस्य वचः, तस्य (ष० त० ) / सम्बन्धसामान्यमें षष्ठी / सुरस्पृहाऽऽरोपविडम्बनात् = सुरेषु स्पृहा ( स० त० ), तस्या आरोप: (10 त० ), तस्य विडम्बनं, तस्मात् (ष० त०) / कराऽङ्कसुप्तककपोलकर्णया = करस्य अङ्कः ( ष० त० ), तस्मिन् सुप्तम् ( स० त०)। कपोलौ च कौँ च कपोलकर्णम, "द्वन्द्वश्च प्राणितूर्यसेनाऽङ्गानाम्" इस सूत्रसे प्राण्यङ्ग होनेसे समाहारमें द्वन्द्व / कराऽसुप्तम् एकं कपोलकर्णं यस्याः, तस्या ( बहु० ) / दमयन्तीने इन्द्र आदि देव
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy