________________ नैषधीयचरितं महाकाव्यम् अवगाहितुं = सम्यगनुभवितुं, सहस्रनेत्रात्, = सहस्राक्षात्, महेन्द्रात्, पृथक् = अन्यः दिक्पालः, क्षमो न = समर्थों न, द्विनेत्रस्त्वत्सौन्दर्यमवगाहितुं न क्षमः, अतस्तदर्थं सहस्राक्ष एव क्षम इति भावः // 52 // __ अनुवादः-(हे भैमि ! ) ऐरावत हाथीके मस्तकके मांसपिण्डोंके छलसे कठोर स्तनोंवाली दिशा (पूर्वदिशा ) के स्वामी ( इन्द्र ) तुम्हें अभीष्ट हैं क्या? मेरे मतमें तुम्हारे शरीरकी शोभाका अनुभव करनेके लिए सहस्र नेत्रोंवाले इन्द्रसे अन्य पुरुष ( दो नेत्रोंवाला ) समर्थ नहीं है / / 52 // टिप्पणी- ऐगवतेत्यादि:=ऐरावतस्य कुम्भो (प० त० ), तयोः कैतवम् (ष० त० ) / प्रगल्भौ पीनी स्तनो यस्याः सा ( बहु० ) / ऐरावतकुम्भकतवेन प्रगल्भपीनस्तनी ( तृ० त० ), सा चाऽसौ दिक् ( क० धा० ), तस्या, धव: (10 त०)। पूर्व दिशाके पति इन्द्र यह भाव है। तव = "मतः" के योगमें "क्तस्य च वर्तमाने" इससे षष्ठी। मतः = मन+क्तः +सु, “मतिबुद्धिपूजाऽर्थेभ्यश्च" इससे वर्तमानमें क्त प्रत्यय / त्वदङ्गलक्ष्मी = तव अङ्गं (ष० त०) तस्य लक्ष्मीः , ताम् (प० त० ) / अवगाहितुम् = अव+गाह + णिच् + तुमुन् / सहस्रनेत्रात् = सहस्र नेत्राणि यस्य सः. तस्मात् (बहु० ), "पृथक" पदके योगमें "पृथग्विनानानाभिस्तृतीयाऽन्यतरस्याम्" इससे एक पक्षमें पञ्चमी। आपके सौन्दर्यका अवगाहन करनेके लिए हजार नेत्रोंवाले इन्द्रसे भिन्न कोई भी ( अर्थात् दो नेत्रोंवाला ) पुरुप समर्थ नहीं है, यह भाव है / इस पद्यमें उत्तर वाक्यार्थ से पूर्ववाक्यार्थका समर्थन होनेसे वाक्यार्थहेतुक काव्यलिङ्ग अलङ्कार है। इसका अपह नुतिसे संसृष्टि है / / 52 / / प्रसीद तस्म दमयन्ति ! सन्ततं त्वदङ्गसङ्गप्रभवेर्जगत्प्रभुः। पुलोमजालोचनतीक्षणकष्टकैस्तनुं घनामातनुतां स कण्टकैः // 53 // . - अन्वयः-हे दमयन्ति ! तस्मै प्रसीद / जगत्प्रभुः स सन्ततं तनुं त्वदङ्गसङ्गप्रभवः पुलोमजालोचनतीक्ष्णकण्टकैः कण्टकैः धनाम् आतनुताम् / / 53 / / व्याख्या-हे दमयन्ति = हे भैमि !, तस्मै % इन्द्राय, प्रसीद = प्रसन्ना भव / जगत्प्रभुः = लोकपतिः, सः = इन्द्रः, सन्ततं = निरन्तरं, तनुं = निजशरीरं, त्वदङ्गसङ्गप्रभवः = भवच्छरीरसमागमोत्पन्नः, पुलोमजालोचनतीक्ष्णकण्टकैः = शचीनयननिशितसूच्यग्ररूपः, कण्टकः = पुलकः, धनां = सान्द्राम् आतनुतां = करोत शच्याः सपत्नी भवेति भावः // 53 / /